________________
१६
(३१२)
1 पि सिद्धं, तेण एत्थ महा-विंझ-कुहरंतरे सरस-मयणाहि-दिव्व-विलेवण___ पसरमाण-परिमलो अहिणव-समाणिय-तंबोलो दिव्व-कुसुम-विसट्टमाण-कय3 मुंड-मालो तक्खण-सूइजत-बहल-दइया-दिव्व-परिमलो झत्ति इहं संपत्तो
णिम्माणुसे अरण्ण-देसे' त्ति । 5 (३१२) चिंतियं च कुमारेण । 'अहो, इमाणं गरुओ अणुबंधो, तं जं वा
तं वा उत्तरं देमि' त्ति चिंतयंतेण भणियं । ‘जइ एवं ता णिसुसेसु । अत्थि 7 दक्खिण-समुद्द-वेला-लग्ग विजयं णाम दीव । तत्थ य कुवलयमाला णाम
जक्खिणी, सा महं कह पि सिद्धा, तीय एसो पभावो परिमलो य' त्ति । तओ 9 तेहिं भणियं 'अहो, एवं एयं ण एत्थ संदेहो, केण उण एरिसं मंतं तुह दिण्णं' __ति । कुमारेण भणियं ‘अण्णेण महामुणिणा दिण्णो' त्ति । तेहिं भणियं 'अहो, 11 महप्पभावो मंतो जेण आगरिसिया तए जक्खिणि' त्ति । कुमारेण भणियं
'तुम्हे उण किमेत्थ काउमाढत्तं' । तेहिं भणियं अउण्ण-फलं' ति । कुमारेण 13 भणिय तह वि साहह मे, केरिसो जोओ एसो समाढत्तो' । तेहि भणियं 'जइ
फुडं सीसइ ता णिसुणेसु । एत्थ विंझ-गिरिवरे एयं खेत्तं एयम्मि पएसे तं च 15 अम्हेहि धमिउमाढत्तं । तं च ण सिद्धं सुलुव्वं णिव्वडिय, कणयं तु पुत्थए
लिहियं ।' कुमारेण चिंतियं । ता ण-याणीयइ केरिस-दव्वेहिं वावो पडिबद्धो 17 णिसेओ वा कओ इमेहिं ति चिंतयंतेण भणियं 'अहो, इमं ताव खेत्तं, ता
इमस्स कहं पिंडी बद्धा, कहं वा पडिवाग-णिसेए कए' । तेहिं सव्वं कहियं 19 ‘इमं इमं च दव्वं' ति । तओ कुमारेण चिंतियं 'अहो विरेयणाई दव्वाई, तह
विण जायं कणगं ति । ता किं पुण इमाणं एरिसं जायं ति । हूं, अत्थि अवहरियं 21 तं इमाणं । चिंतयंतेण भणियं कुमारेण 'अहो, गेण्हह सज्जेह दव्वं, धमह तुन्भे ____ अहं पडिवायं देमि । जइ अत्थि सत्ती रक्खसाणं वंतराणं वा अवहरंतु संपयं'
___1) J सिद्ध त्ति ।, P मज्झ विज्झकुहरंतरं, P दिव्वेविलेव पसर०. 2) P कयकुंडमालो. 5) P इमाणं गुरुयाणुबंधो, J अणुबद्धो ता जं. 6) P चिंतियंतेण. 7) J समुद्दे, Jom. य. 8) P जा for सा, P एस भावो परिमलो व त्ति. 9) Pom. ण. 11) J महापभावो. 12) J तुब्भे for तुम्हे, Jom. कुमारेण भणियं. 13) Jom. मे, J एसमाढत्तो. 15) J धमिउं समाढत्तं P धंमिउमाढत्तं, P च णिसुद्धं सुव्वं णिव्वत्तियं. 16) P पढियं for लिहियं, Jom. ता, Jणयाणसि केरिस, P पडिबंधो. 17) J णिसिओ वा कतो०, J तेण for चिंतयंतेण, P om. भणियं. 18) P पडिबंधो for पिंडी बद्धा, Jom. पडिवाग, J णिसेते कते तेहिं अ सव्वं. 19) P repeats दव्वाइं. 20) J कणयन्ति. 21) Jom. चिंतयंतेण भणियं कुमारेण, P चिंतियंतेण P om. अहो, J om. गेण्हह, J सज्जोह P धंमह तुम्हे अहं. 22) J पडिवाव देमि, P om. जइ, P om. वा.