________________
१७०
(३९५) 1 बाहिरुज्जाणे विरइयं देवेहिं से समवसरणं विहि-वित्थरा-बंधेण । तत्थ य
भगवया साहियं जियाणं अणेय-भव-लक्ख-परंपरा-कारणं । पुणो आबद्ध3 करयलंजलिणा पुच्छिओ भगवं गोदम-गणहारिणा धम्म-तित्थयरो त्ति ।
'भगवं,
5 लोगम्मि केइ पुरिसा णरणाहं सेविरे सुसंतुट्ठा ।।
दाहिइ एसो अत्थं तेणम्हे भुजिमो भोए ।। 7 अह ताण सो वि तुट्ठो देइ धणं हरइ सो च्चिय अतुट्ठो ।
अह ताण तस्स सेवा जुज्जइ सफला भवे जेण ।। 9 जो पुण एसो लोगो देवं अच्चेइ भत्ति-विणएण ।
तस्स ण दीसइ किंचि वि इह लोए जं फलं होइ ।।' || एवं च पुच्छिएणं भगवया भणियं वीरणाहेण ।
‘गोदम जं मे पुच्छसि देवच्चणयम्मि कह फलं होइ । 13 इह-लोए पर-लोए जे फलया ते य तं सुणसु ।।
देवाणुपिया दुविहा देवा एयम्मि होति लोगम्मि । 15 एक्के होंति सरागा विरागिणो होति अण्णे वि ।।
गोविंद-खंद-रुद्दा वंतर-देवा गणाहिवो दुग्गा । 17 जक्खा रक्खस-भूया होति पिसाया तहा मण्णे ।। __किंणरा य किंपुरिसा गंधव्वा महोरगा य चंद-तारया उडु-गहाइच्चा । 19 नागा उदहि-सुवण्णा अग्गी विजू य जाव इंदंता ।
एए सव्वे देवा सराइणो दोस-मोहिल्ला ।। 21 एयाणं पूयणं अच्चणं च जो कुणइ परम-भत्तीए ।
राय व्व तस्स तुट्ठा देंति धणादी य कल्लाणे ।।
1) P विरइओ, P om. से, P समवसरण, J बद्धेण, P बंधो for बंधण. 2) J साहिया, Jom. कारणं. 3) P करयंजलिणा, P गोयम. 4) P भणियं च भगवया for भगवं. 5) J लोअंमि. 6) JP दाहिति. 7) J विअ for च्चिय. 8) P सफला पभवे तेण. 9) P अंचेइ. 10) P दीसति. 12) P गोयम, P होति. 14) P देवाणुप्पिया, P एवंमि होति, J लोयंमि. 15) P om. वि. 16) P वुग्गा for दुग्गा. 17) J रक्खसभूता पिसाय तह किण्णरा etc. 18) J गंधव्वमहोरयचंद, P om. य. 19) J उवहि. 20) J एते, P होंति for दोस. 21) P adds पडिमा before पूयणं, P om. अच्चणं. 22) J धणाई.