________________
(३९५)
1 भत्तएँ जे उ तुट्ठा णियमा रुसंति ते अभत्तीए । सह- भाविणो य मोहे रागद्दोसा इमे दोणि ।।
पुण
हरंति
जह णरवइणो कुविया रज्जादी - दिण्णयं इय तह देवा एए सुहमसुहं वा फलं देंति ।।
अह पुच्छसि पुण्णेहिं सा रिद्धी ताण किं व देवेहिं । अह देवेहि मि कीरइ ता कम्मं णिप्फलं तत्थ ।।
7
जइ तस्स तारिसं चिय कम्मं ता किं व तत्थ देवेहिं । अह तस्स देवय च्चिय करेंति ता णिप्फलं कम्मं ॥
9 एसो तुज्झ वियप्पो गोदम चित्तम्मि वट्टए एत्थ । तं अबुह-बोहणत्थं साहिप्पंतं णिसामेहि ।।
णणु भणियं उदयाई खय - उवसम - मिस्स - परिणए कम्मे । दव्वं खेत्तं कालं भवं च भावं च संपप्प |
तत्थेरिसयं कम्मं किं पि भवे णमसिएण देवाण । वच्चइ उदयं खय-उवसमं च खेत्तम्मि वा काले ॥ ता तारिस-कम्मुदओ देवाणं णमसियं च सहभावी । तं खल्लि -बिल्ल-सरिसं कागागम - तालवडणं च ॥ 17 जं णरवदी वि गोदम सेवा - कम्मेण तोसिओ देइ ।
15
3
5
11
13
कम्माण सो विवागो तह वि हु दिणं ति णरवइणा ।। 19 देवा य मंगलाई सउणा सुमिणा गहा य णक्खत्ता । तह तह करेंति पुरिसं जह दिट्ठ पुव्व-कम्मेहिं ।। इय एए राग-मणा संपइ णीरागिणो वि वोच्छामि । जाणपणाम विकओ मोक्खस्स गई णिरूवेई ||
21
१७१
1) J om. उ, P रुमंति ते य तुट्ठीए ।. 2) P मोहो रागं दोसा इमे होंति ।।. 3) P जह नवरं नरवइणा कुविया, P रज्जादि - दिन्नय हरंति 1. 4) J एते. 5)P अहं, P किंचि for किंव. 6) P अहवा देवेहिं मि, P तस्स for तत्थ. 8) P तस्स दिवय, J adds ताणि before ता. 9) P गोयम चित्तं पि वट्टए. 10) P जं for तं. 11) J उदयाती, Pom. उदयाई, J मिस्सदि परिणदि कम्मे, P मिस्सादी. 13) P भवे नंमंसिएण, J देवेण. 14) Prepeats उदयं, Pom. वा, P कालो. 15) J कम्मुदयो, P कंमुवओ देवाणमंसियं च सुहभावी . 16) J तं खिल्लि विल्लि, P कागागमलवडणं. 17) P णरवई, P गोयम सेवाधमेण, J तोसितो. 18 ) P विवासो तह. 19) J सउणा for सुमिणा. 20) P तं for second तह. 21 ) J ए.