________________
(३९४) 1 तुह अंजली विरइओ अम्हं सव्वाहि सुणस वेण्णप्पं ।
जं पडिवजसि णरवर अम्हाहि वि तं करेयव्वं ।।' 3 ति भणिऊण णिवडिया चलणेसु । एवं ‘पडिवण्णं' ति भणमाणो णिग्गओ
वइरगुत्त-कुमारो तेणेय वड-पायव-कुडिच्छ-मग्गेणं, समागओ य इह 5 समवसरणे । पुच्छिऊण संदेहं णीहरिओ समवसरणाओ त्ति ।
(३९४) ता भो गोयम, जं तए पुच्छिय जहा को एस पुरिसो । एस चंदगुत्त7 पुत्तो वइरगुत्तो, इमिणा दिव्व-पओगेण पडिबुद्धो त्ति । भणियं च भगवया __गणहारिणा ‘भगवं, संपयं कत्थ सो उवगओ' त्ति भगवया भणियं तं सव्वं 9 महिलायणं तम्हाओ पायाल-घराओ णिक्कासिऊण आणेहिइ । एसो य संपयं
समवसरण-तइय-तोरणासण्णे संपत्तो' त्ति, जाव एत्तियं साहइ भगवं सो संपत्तो, 11 पयाहिणीकाऊण समं महिलासत्थेण भगवं कुमारेण पणामिओ उवविठ्ठो ।
सुहासणत्थेण य पुच्छिओ भगवं केण कज्जेण को वा एस दिव्वो मम 13 पडिबोहेइ, कहिं वा सो संपयं' ति । भगवया वि साहिओ सयलो पंचण्ह वि __ जणाणं भव-परंपरा-वित्थरो ता जा मणिरह-कुमारो, कामगइंदो, तइओ सो 15 चेय वइरगुत्तो । तत्थ देवलोग-चुओ तुम लोहदेव-जिओ एत्थ उववण्णो पमत्तो
य । तओ मायाइच्च-चंडसोम-जीएहि इमिणा पाहाउय-मंगल-पढणच्छलेण 17 पडिबोहिओ त्ति । इमं च सोऊण भणियं । ‘भगवं, किं संपयं विलंबसि, देसु ___ मे दिक्खं' ति भणिए दिक्खिओ समं चेय विलासिणीहिं वइरगुत्तो त्ति । 19 मणहर-विलासिणीयण-करेणु-परियारिओ वण-गओ व्व ।
दिक्खा-वारी-बंधे सुहप्फले णवर सो बद्धो ।। त्ति । 21 (३९५) एवं च सयल-तेलोक्के कल्ल-सरोयर-सरस-पंडरीय-सिरि-सोहिओ भगवं महावीरणाहो विहरमाणो पुणो संपत्तो हत्थिणाउरं णाम णयरं । तत्थ य
1) J विरओम्ह, P om. अम्हं, P adds अम्हाहिं before सुणसु. 2) P करेयव्वमिति भणि०. 3) Jom. भणिऊण. 4) P om. पायव, J adds ति before समागओ, P om. य, P om. त्ति. 6) J गोतमा, J जधा, P adds ता after पुरिसो, J चंदउत्त, P चंडगुत्तो गुत्तो. 7) J पओएण, Jom भगवया. 8) J सोवयओ. 9) P महिलाणयं, J पयालघराओ, P repeats पायालघराओ, J णिक्कोसिऊण, J आणेहित्ति P अणेहाति ।, एस संपयं. 10) P om. त्ति, P ताओ for सो. 11) J कओ for काऊण, J पणमिओ, P adds य after पणामिओ. 12) P सुहासणत्थेण. 13) P om. वि before साहिओ. 14) P तव for भव, P ताव जाव for ता जा. 15) J चुतो. 16) P देवेहिं for जीएहिं, P पभाओ य for पाहाउय. 18) P वयरगुत्तो, P om. त्ति. 19) P करिकरेणुपरिवारिओ वणगइंदो व्व ।. 20) J बद्धे, P सुहफलेण. 21) P तेल्लोक्केक्कल्ल, P सरोअ, J adds सरय before सरस. 22) Pविहारमाणो पत्तो.