________________
१६०
(३८५) 1 विजाहर व्व एए अहव समत्थत्तणेणं वण-महिसा ।
अह व दिसा-करि-सरिसा दोण्णि वि चालेंति महिवेढं ।। 3 एवं च जाव ताणं एक्को वि ण छलिउं तीरइ ता चिंतियंतीए चंपावईए ताव
‘एएण एस छलिउं ण तीरइ विजासिद्धो । ता दे कवडं किंचि चिंतेमि' त्ति 5 भणियं तीए ‘कुमार, सुमरसु इमं खग्ग-रयणं' ति । कुमारेण वि चिंतियं ‘सुंदर __ पलत्तं' ति । भणियं तेण । अवि य । 7 ‘जइ सिज्झसि चक्कीणं विजा-सिद्धाण सत्त-सिद्धाण ।। _ता खग्ग-रयण एयं पहरसु मह करयलत्थो वि ।।' 9 जाव इमं भणइ ताव विज्जासिद्धेण चिंतियं 'अरे इमीए विलयाए इमं खग्ग
रयणं इमस्स समप्पियं ।।' ‘आ पावे कत्थ वच्चसि' त्ति पहाइओ तं चेय दिसं 11 विजासिद्धो । अवि य ।
जा पावइ महिलाणं करणं मोत्तूण जुज्झ-समयम्मि । 13 ताव ज्झड त्ति लुइयं सीसं अह रायउत्तेण ।।
दिट्ठो य धरणिवडिओ केरिसो । अवि य । 15 कसिणं रुक्ख-विवण्णं लहुयं सिरि-विरहियं व दीणं व ।
ट्ठि पडिय-कबंधं सीसं पुण अहिय-तेइल्लं ।। 17 इमं च चिंतयंतस्स भणियं चंपयमालाए । 'कुमार, वयणे इमस्स गुलिया
अच्छइ, तं पि गेण्हउ कुमारो' त्ति भणिएण वियारियं मुह-पुडं असिधेणूए । 19 दिट्ठा य कणगप्पभा गुलिया । पक्खालिऊण पक्खित्ता वयणे कुमारेण ।
अवि य । 21 दिप्पंत-अहिय-सोहो णिव्वडिय-विसेस-रूव-सच्छाओ। ___ वड्डिय-दप्पुच्छाहो सो कुमरो तीए गुलियाए ।।
1) P एते, P महिसे. 2) P सरिसे, P मि for वि, J चालंति. 3) P om. जाव, P ण विच्छलिउं, P om. चंपावईए. 4) Jण for एएण, Jom. ण. 5) J तीय for तीए, P om.वि, Jom. चिंतियं. 6) J संवलत्तं for पलत्तं. 7) P repeats सत्तसिद्धाणं. 8) P महं. 9) P रे for अरे. 10) P ता for आ. 11) P om. अवि य. 13) J ज्झण for ज्झड, P त्ति पलुइयं, J चिय for सीसं अह रायउत्तेण. 14) P धरणिवढे केरिसो. 15) J सु for व before दीणं. 16) J अविअ for अहिय. 18) P भणिए for भणिएण, P मुहयंदं असिधेणू किं दिट्ठा. 19) P om. य, P वयणो. 21) P सोहा.