________________
(३८५)
१५९ 1 खग्गं वसुणंदयं च, जं रायउत्त-संतियं । गहियं जाणियं च ण होइ तं सिद्ध
खग्गं । ता किं व इमिणा समत्थस्स' चिंतयंतो कुमार-मूलं पत्तो । भणियं च 3 तेण ।
'सुण्णम्मि मज्झ अंतेउरम्मि तं मूढ पेसिओ केण । 5 अहवा कुविओ देव्वो लउडेणं हणउ किं पुरिसं ।। ___ता तुज्झ जमो कुविओ संपइ तुह णत्थि एत्थ णीहरणं । 7 सूवार-सालवडिओ ससओ व्व विणस्ससे एण्हिं ।।' ___ कुमारेण भणियं । 9 ‘आलप्पालिय रे रे अच्छसि महिलायणं म्ह हरिऊण ।
जारो होऊण तुम संपइ घर-सामिओ जाओ ।। 11 चोरो त्ति मज्झ वज्झो अरहसि तं चेय पढम-दुव्वयणं ।
इय विवरीयं जायं ससएहिँ वि लउडया गहिया ।।' 13 भणमाणो पहाविओ कुमारो तस्स संमुहं, पेसिओ खग्ग-पहारो । तेण वि बहु___ कला-कोसल्ल-परिहत्थेणं वंचिऊण पडिपहारो पेसिओ । सो वि कुमारेण 15 वंचिओ । तओ पहर-पडिपहर-विसमं संपलग्गं महाजुद्धं । कहं ।
दोण्णि वि ते सुसमत्था दोण्णि वि णिउणा कलासु सव्वासु । 17 दोण्णि वि अणंग-सरिसा दोण्णि वि सत्ताहिया पुरिसा ।।
दोण्णि वि रोसाइट्ठा दोण्णि वि अवरोप्परेण मच्छरिणो । 19 दोण्णि वि गिट्ठर-पहरा दोण्हँ वि खग्गाइं हत्थम्मि ।।
दोण्णि वि फरम्मि णिउणा दोण्णि वि उक्कोट्ठ-भिउडि-भंगिल्ला । 21 दो वि वलंति सहेलं दोण्णि वि पहरे पडिच्छंति ।।
(३८५) एवं च एक्केक्कमस्स पहरंता केरिसा दिट्ठा जुवइ-वंद्रेणं । अवि य।
1) J खग्गयं, P रायउत्तस्स संतियं, J inter. जाणियं & च. 2) P om. व, P मूलं संपत्तो. 4) P अन्नंमि for सुण्णम्मि. 5) P देवो, P हणइ किं पुरिसो. 6) P एत्थ नीसरणं. 7) P सूतारसाल, J विणस्सए. 9) J आलवालिअरे रे रे, P आलिप्पालिय, P महिणम्म हरिऊण. 10) P होइ पुण for होऊण. 11) J वज्झे. 12) P जीयं for जायं, P मि for वि. 13) P संमुहो. 14) J कलाकोमलपरिहच्छेण वंदिऊण पडिप्पहा पण्णि वि सत्ताहिआ पुरिसा । दोण्णि वि रोसाइट्ठा thus J has omitted some portion here. 16) P GITUUT À in two places. 18) P मच्छरिण्णो ।. 19) P दोण्णि मि निट्ठरट्ठर, J दोण्णि वि P दोण्णि मि for दोण्हँ वि (emended) 20) P दोण्णि मि फरंमि, P उक्केहभमरभंगिल्ला, J भडिल्ला. 21) P दो वि णिलंति, P दोण्णि मि पहरे. 22) P om. च.