________________
१५८
(३८४)
1 एसा हीरामि अहं सरण-विहीणा वराइ व्व ।।' ___ एवं च तीए विलवंतीय भणिया विजासिद्धेणं ।
3 को कस्स होइ सरणं कत्थ व सो किं व तेण करणिज्ज । ____ जइ तं पावेमि अहं तुह दइयं तं चिय असामि ।।' 5 त्ति भणतो णिसुओ कुमारेण ।
'अहो एस दुरायारो आगओ सो मह महादेवी घेत्तूण । ता दे सुंदरं जायं सलोत्तो 7 एस चोरो' त्ति चिंतयंतस्स णीहरियं उत्तिमंग बिलाओ सिद्धस्स । चिंतियं
कुमारेणं ‘एवं उत्तिमंग छिंदामि । अहवा णहि णहि । 9 किं जुज्जइ पुरिसाणं छल-घाओ सव्वहा ण जुत्तमिण ।
पेच्छामि ताव सत्ती इमस्स ता णवर सिद्धस्स ।।' 11 चिंतयंतो णिक्खंतो बिलाओ, भणिओ य कुमारेण ।
'रे रे पुरिसाहम, अवि य, 13 जइ तं विज्जासिद्धो वट्टसु णाएण एत्थ लोगम्मि ।
जं पुण राय-विरुद्धं करेसि किं सुंदर होइ ।। 15 ता जं चोरेसि तुमं राय-विरुद्धाइँ कुणसि कम्माई ।
तेणेस णिग्गहिजसि अह सज्झो होसु सत्तीए ।।' 17 एवं च राय-तणयं पेच्छिऊण चिंतियं विजासिद्धेण अहो, एस सो वइरगुत्तो,
कह एस सय पत्तो । विण8 कज्ज । ता किं इमिणा बलेण । 'चिंतिय तेण, 19 भणियं च ।
केणेत्थ तुमं छूढो कयंत-वयणे व्व रोद्द-बिल-मज्झे । 21 अव्वो सुंदर-रूवो कह णिहणं गच्छइ वराओ ।। त्ति
'अरे अरे, खग्गं खग्गं' ति भणतो चलिओ तं देवहरयं । तेण गहियं च तं
__1) P सरणविहूण. 2) P तीए पलोविउं सोऊण भणिया. 3) P किं कस्स. 7) P नीहरिउं, P चिंतयं. 11) P चिंतयंतस्स for चिंतयेतो. 12) P पुरेसाहम. 13) J लोअंमि. 15) P चोरोसि, P कुणसु. 16) P तेणेय, J सत्तीय ।।. 17) J तं for एवं, P om. सो. 18) P एस संपत्तो, Jom. किं, J इमिणा बालेण. 21) P सुंदर for रूवो, J गच्छिहिति वराओ. 22) J om. अरे अरे, P om. तं.