SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ (३८४) १५७ 1 महिला-चंचल-भुयईण सुहय मा वच्च वीसंभं ।। ता सुंदरं कयं, जं चलिओ सि । गेण्हसु एयं वसुणंदयं खग्ग-रयणं च ।' 3 णिक्खित्तं वसुमईए । रायउत्तेणावि णिययं विसज्जिऊण ति-पयाहिणं वंदिऊण गहियं तं वसुणंदयं दिव्वं खग्ग-रयणं च । तओ गहिय-खग्ग-रयणो केरिसो 5 सो दीसिउं पयत्तो । अवि य । विजाहरो व्व रेहइ तक्खण-पडिवण्ण-खग्ग-विज्जाए । । 7 संपइ उप्पइओ इव विज्जाहर-बालियाएँ समं ।। तओ तीए भणियं 'विजयाय होउ कुमारस्स एवं खग्ग-रयणं' ति । कुमारेण 9 भणियं ‘सुंदरि, साहसु, संपयं कत्थ सो दट्ठव्वो विजासिद्धो' त्ति । तीए भणियं 'कुमार, तुमं केण मग्गेणेत्थ पविट्ठो' । तेण भणियं ‘वड-पायव-बिलेण' । 11 तीए भणियं ‘णाहं किंचि जाणामि, परं एत्तियं पुण जेण दारेण तुम आगओ तेणेय सो वि आगमिस्सइ त्ति । ता जाव इमिणा मग्गेण पढम उत्तिमंग पेसेइ, 13 ता तं चेय छेत्तव्वं । अण्णहा दुस्सज्झो पुण होहिईत्ति । कुमारेण भणियं । ___‘एवं होउ' त्ति भणिऊण आयरिय-खग्ग-पहारो ठिओ बिल-दुवारे । 15 (३८४) एत्थंतरम्मि किंचि-सेसाए राईए वियलमाणेसु तारा-णियरेसु __ पलायंतेसुं तम-वंदेसु दूरीयासु सयल-दिसासु पहायं ति कलिऊण 17 परिब्भमिऊण धवलहरोवर-अंतेउर-चच्चर-रच्छासु उसभपुरवरस्स समागओ। ___ तस्सेव राय-तणयस्स एक्कल्ल-पसुत्तं भारियं घेत्तूण पविठ्ठो य तं बिलं । तं च 19 पविसंतं दद्रूण धाहावियं राय-धूयाए । ‘हा वइरगुत्त-सामिय एसा सा तुज्झ महिलिया अहयं । 21 गहिया केण वि धावसु रक्खस-रूवेण रोद्देणं ।। चंपावइ-णामा हं महिला हा वइरगुत्त-णामस्स । ___1) P भुयंगीण सुह मा. 2) J जं वलिओ, P वसुणदणयं. 3) P वसुमतीए. 4) Jom. ति, P om. दिव्वं, P रयणा before केरिसो. 5) P om. सो before दीसिउं. 6) P तखण. 7) P सम्मं ।।. 8) J तीय for तीए, P विजाओ for विजयाय, Pom. एयं. 9) P om. साहसु, Jom. सो, J तीय. 10) P केणे मग्गण पविट्ठो. 11) J तीय, P वारं for परं. 12) J तेणय, P om. वि, P पेसइ. 13) P दुसज्जो, P om., पुण, J होइ त्ति P होहिति त्ति. 14) J ट्ठिओ. 15) P रातीए. 16) P दूतीयासु. 17) P परिभमिऊण, J धवलहरोअरतेउरे चच्चर, P चच्चरवच्छासु. 18) P एक्कल्लयसुत्तं भारि घेत्तूण. 19) J रायधूताए. 20) J वैर०. 21) P धाविसु. 22) P चंपावइणो धूया महिला हो वइर०, J वैरगुत्त.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy