________________
१५६
(३८३) । इय विज्जु-विलसियं पिव खर-पवणुद्धूय-धयवडाचलणं । ___ महिलाण हियय-पेम्मं कुमार को जाणिउं तरइ ।। 3 तह वि एत्तियं लक्खेमि जइ तुमं पेच्छंति ता अवस्स तुमम्मि णेहो जायइ । __ अण्णं च सव्वा इमाओ उसभपुरवत्थव्वाओ तुमं च दह्ण अवस्सं 5 पच्चभिजाणंति, तेण इमाणं दिजउ दंसणं' ति । कुमारेण भणियं ‘सुंदरि, तं
ताव सिद्ध-वसुणंदयं खग्गं च समप्पेसु, ता पच्छा दंसणं दाहामि' । तीए भणियं 7 ‘एवं होउ' त्ति । 'केवलं कुमारेण एयम्मि चेय पएसे अच्छियव्वं जावाहं तं
खग्ग-खेडयं घेत्तूण इहागच्छामि' त्ति भणिउं गया । कुमारो वि तम्मि ठाणे 9 अच्छिउं पयत्तो । चिंतियं च तेण ।' अहो, संपयं चिय इमीय चेय साहियं
खर-पवणुद्धय-धयवड-चंचल-हियय-पेम्माओ इमाओ महिलियाओ होंति, ।। ता कयाइ इमा गंतूण अण्णं किं पि मंतं मंतिऊण ममं चेय णिसुंभणोवायं कुणइ ।
ता ण जुत्तं मम इह अच्छिऊणं' ति चिंतयंतो अण्णत्थ संकेतो, आयारिय13 खग्ग-रयणो पूरिय-वसुणंदओ य अच्छिउं पयत्तो । थोव-वेलाए य आगया
गहिय-वसुणंदया गहिय-खग्ग-रयणा य । पलोइए तम्मि पएसे, कुमारो ण 15 दिट्ठो । तओ तरल-तार-पम्हल-वलंत-लोयणा पलोइउं पयत्ता । भणिया य
कुमारेण । एहि एहि सुंदरि, एस अहं अच्छामि' भणिया संपत्ता । तीए भणियं 17 रायउत्त, कीस इमाओ ठाणाओ तुम एत्थ संपत्तो । तेण भणियं । सुंदरि, णणु
तुमए चेय साहियं जहा चंचलपेम्म-बंधाओ होंति जुवईओ' तेण मए चिंतिय 19 ‘कयाइ कह पि ण भिरुइओ होमि, ता णिहयं होऊण पेच्छामि को वुत्तंतो त्ति
तेण चलिओ हं' । तीए सहरिसुप्फुल्ल-लोयणाए भणियं । ‘कुमार, जोग्गो पुहइ21 रज्जस्स तुमं जो महिलाणं ण वीसंभसि' त्ति । सव्वहा,
भुयगस्स व मुह-कुहरे पक्खिव ता अंगुली सुवीसत्थो ।
11) J कयाइ मा P कयावि मा, J कंपि for किंपि, P णिसुंभणावायं. 12) P om. ति, P पायट्ठिय for आयारिम. 13) J य पुच्छिउँ, P om. य before आगया. 14) P om. गहिय before खग्ग, P रयणे य । पलोइओ. 15) P तओ तारतरलपंतलवलंत. 16) P संपत्ती. 17) P ट्ठाणाओ, P एस for एत्थ, Jom. णणु. 18) P मए for तुमए, J पेम्माबंधाओ, P जुवतीउ. 19) P कया वि कहिं पि, P om. ण भिरुइओ होमि, J तेण for णिहुयं होऊण, P om. त्ति. 20) P ण for तेण, P सहरिसफुल्ल, P भणिउं, P om. पुहइरज्जस्स. 21) P om. जो. 22) P पक्खिवि, P य for ता,