________________
(३८६)
१६१ । तओ जय जय त्ति अभिवाइय-ललिय-विलासिणी-चलण-खलण-मणि___णेउर-रणरणाराव-मुहलं पमक्खिओव्वत्तिय-हाणिओ कओ णिसण्णो 3 सीहासणे, अहिसित्तो तम्मि महिला-रज्जम्मि । महिलाहिं समं च विविहं च ___ भोए भुजिउं पयत्तो । अवि य ।। 5 जुवईयण-मज्झ-गओ बिल-भवणे खग्ग-खेडय-सणाहो ।
गुलिया-सिद्धो सो वि हु णिस्संको भुंजए भोए ।। 7 (३८६) एवं च तस्स अणेय-महिला-णियंब-बिंबत्तुंग-पओहर-सहरिस
समालिंगण-परिरहणा-फरिसामय-सुहेल्लि-णिब्भरस्स पम्हट्ठ-सयल-गुरु-धण9 विहव-रज्जस्स णिय-सत्ति-विणिज्जिय-सिद्ध-लद्धाणेय-पणइणी-सणाहं
पायाल-भवणम्मि रज-सुहमणुहवंतस्स अइक्कताई बारस संवच्छराई, बारसमे 11 य संवच्छरे संपुण्णे पसुत्तस्स राईए पच्छिम-जामे सहसा उद्धाइओ
अदिस्समाणस्स कस्स वि बदिणो सद्दो 'जय, महारायाहिराय वइरउत्त-परमेसर 13 दरिय-रिउ-णिद्दलण-लद्ध-माहप्प । अवि य ।।
उज्जोविय-भुवणयलो एसो णरणाइ झिज्जए चंदो । 15 अहवा उदयत्थमण भण कस्स ण होइ भुवणम्मि ।।
णासइ तारायक्कं अरुण-करालिद्धयम्मि गयणम्मि । 17 माणं मा वहउ जणो बलिययरा अस्थि लोगम्मि ।।
एयं पि गलइ तिमिरं राई-विरमम्मि पेच्छ णरणाह । 19 अहवा णियय-समाओ अहियं भण को व पावेइ ।।
उदय-गिरि-मत्थयत्थो अह सूरो उग्गओ सुतेइल्लो । 21 मा वहह किंचि गव्वं पुण्णेहिँ जणस्स उग्गमणं ।।
इय एरिसम्मि काले पहाय-समयम्मि बुज्झ णरणाह ।
2) P रणरणारोवमुहलं पमक्खिओ उव्वत्तिअ, J सुण्हाणिओ for व्यण्हाणिओ. 3) J सीहासणेसु अभिसित्तो, P रजिमि ।, Jom. समं च, P repeats विविहं च. 4) P om. अवि य. 7) P नियंबउत्तुंग. 8) P परिमरिमलफरिसा०, J हरिसामयसुहल्लि, P निज्झरस्स. 9) J सत्त for सत्ति. 10) J भवणस्स P भुवणंमि, Jom. रजसुहमणुहवंतस्स, P •मणुहवंतो, P बारस वच्छराइं. 11) P om. य, P संपन्नो for संपुण्णे, P रातीए. 12) J अइस्स०, P om. •माणस्स, Jom. जय महारायाहिराय etc. to लद्धमाहप्प, P बयरउत्त. 13) P निद्दलण्णलद्धमाहप्पा. 15) P उदयत्थवणं. 16) P करालिययंमि गणमि ।. 17) J लोअम्मि. 18) P राइं for राई. 19) J अहवालियसमयाओ, J को व्व. 22) P तुज्झ for बुज्झ.