SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ (३८२) 1 ‘अयणंतो च्चिय मूढो कह वि तुलग्गेण पाविओ एत्थ । ता साहसु परमत्थो को एत्थ पहू कहिं सो वा ।।' 3 तीए भणियं । ‘जइ तं पंथ-विमूढो कत्तो णयराओ आगओ एत्थ ।' 5 भणियं च तेण ‘सुंदरि उसभपुरा आगओ अहयं' ।। तीए भणियं । 7 ‘जइ तं उसभपुरे च्चिय किं जाणसि चंदउत्त-णरणाहं । पुत्तं च वइरगुत्तं सुहयमणंग व रूवेणं ।।' 9 तेण भणियं । ___'सुंदरि कहं वियाणसि रूवं णामं च ताण दोण्हं पि ।' 11 तीए भणियं । ‘किं तेण बोलियं तं आसि गुलो खाइओ एण्हिं ।।' 13 तेण भणियं । सुंदरि साहेसु फुड ताणं किं होसि किंचि पुरिसाणं । 15 कह व वियाणसि ते तं केण व हो पाविया एत्थं ।।' तीए भणियं । 17 ‘सावत्थी-णरवइणो धूया हं वल्लहा सुरिंदस्स । बाल च्चिय तेणाहं दिण्णा हो वइरगुत्तस्स ।। 19 एत्थंतरम्मि इमिणा विज्जासिद्धेण सुहय केणावि । हरिऊण एत्थ कत्थ वि पायालयलम्मि पक्खित्ता ।। 21 जाणामि तेण ते हं णामं रूवं च ताण णिसुयं मे । णाहं एक्का हरिया महिलाओ एत्थ बहुयाओ ।।' ___1) P अयाणंतो, P कह व. 2) P कव हिं for कहिं. 5) P आहयं ।। 7) P च्चि for च्चिय. 8) Jच वेरगुत्तं संगमणंग व, P वइरइगुत्तं सुहयणंग. 11) J तेण for तीए. 12) J खइदओ for खाइओ. 13) P om. तेण भणियं. 15) P वि for व, P inter. तं and ते, P केण वि हो. 16) P om. तीय भणियं. 19) P विज्जो. 20) P पायालवलंमि.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy