________________
(३८२)
1 ‘अयणंतो च्चिय मूढो कह वि तुलग्गेण पाविओ एत्थ ।
ता साहसु परमत्थो को एत्थ पहू कहिं सो वा ।।' 3 तीए भणियं ।
‘जइ तं पंथ-विमूढो कत्तो णयराओ आगओ एत्थ ।' 5 भणियं च तेण ‘सुंदरि उसभपुरा आगओ अहयं' ।।
तीए भणियं । 7 ‘जइ तं उसभपुरे च्चिय किं जाणसि चंदउत्त-णरणाहं ।
पुत्तं च वइरगुत्तं सुहयमणंग व रूवेणं ।।' 9 तेण भणियं । ___'सुंदरि कहं वियाणसि रूवं णामं च ताण दोण्हं पि ।' 11 तीए भणियं ।
‘किं तेण बोलियं तं आसि गुलो खाइओ एण्हिं ।।' 13 तेण भणियं ।
सुंदरि साहेसु फुड ताणं किं होसि किंचि पुरिसाणं । 15 कह व वियाणसि ते तं केण व हो पाविया एत्थं ।।'
तीए भणियं । 17 ‘सावत्थी-णरवइणो धूया हं वल्लहा सुरिंदस्स ।
बाल च्चिय तेणाहं दिण्णा हो वइरगुत्तस्स ।। 19 एत्थंतरम्मि इमिणा विज्जासिद्धेण सुहय केणावि ।
हरिऊण एत्थ कत्थ वि पायालयलम्मि पक्खित्ता ।। 21 जाणामि तेण ते हं णामं रूवं च ताण णिसुयं मे ।
णाहं एक्का हरिया महिलाओ एत्थ बहुयाओ ।।'
___1) P अयाणंतो, P कह व. 2) P कव हिं for कहिं. 5) P आहयं ।। 7) P
च्चि for च्चिय. 8) Jच वेरगुत्तं संगमणंग व, P वइरइगुत्तं सुहयणंग. 11) J तेण for
तीए. 12) J खइदओ for खाइओ. 13) P om. तेण भणियं. 15) P वि for व, P
inter. तं and ते, P केण वि हो. 16) P om. तीय भणियं. 19) P विज्जो. 20) P
पायालवलंमि.