________________
१५२
(३८२) । त्ति चिंतयंतेण दिट्ठा एक्का जुवई । केरिसा । अवि य ।
णीलुप्पल-दीहच्छी पिहुल-णियंबा रणंत-रसणिल्ला । 3 अहिणव-तुंग-थणहरा देवाण वि मणहरा बाला ।।
तं च दद्रूण चिंतियं रायतणएण । 'अहो एसा तुरिय-पय-णिक्खेवं तस्सेव 5 आएसेण पत्थिया, ण ममं पेच्छइ, ता किंचि सदं करेमि जेण ममं पेच्छई'
त्ति । भणियं तेणं । अवि य । 7 ‘गरुओ सिहिणाण भरो तणुयं मज्झं ति सुयणु चिंतेसु । ___मा गमण-वेय-पहया भरेण कणइ व्व भजिहिसि ।।' 9 तं चिय सहसा सोऊण कह तीए पुलइयं । सुण ।
संभम-विलास-मीसं वलिउं अइ-दीह-लोयण-तिभायं । || तह तीऍ पुलइओ सो जह भिण्णो मयण-बाणेहिं ।।
(३८२) तं च तहा दसूण संभम-भयाणुराय-कोउय-रस-थभिया इव ठिया । 13 तं च तारिसं दट्टण चिंतियं रायतणएण । 'अहो,
जत्तो विलोल-पम्हल-धवलाइँ वलंति णवर णयणाई । 15 आयण्ण-पूरिय-सरो तत्तो च्चिय धावइ अणगो ।। __किं च इमाए पुच्छामि किंचि पुच्छियव्वं' ति भणिया । 17 को य इमो आवासो का सि तुमं सुयणु को इहं णाहो ।
कत्थ व सो किं व इमो गायइ महिलायणो एत्थ ।।' 19 तीए भणियं । ‘सुंदर,
जो जं जाणइ थाणं अह सो पावेइ तं सकज्जेणं । 21 कह तं अयणतो च्चिय एत्तिय-मेत्तं अइगओ सि ।।'
तेण भणियं ।
___1) P चिंतियं तेण, P adds आए before दिट्ठा, P om. एक्का. 2) P नीलुप्पील. 3) P वि महणरा. 4) P पयनिक्खेवो, J तस्सेअ. 6) P भणिया. 7) P सुयण, P trans. 8) भरेण after कणइ व्व, P कणय व्व. 9) P च for चिय, J कय तीय पुल०, P सुयj for सुण. 10) P वलियं. 11) J तीय for तीए. 12) P थंभिय इव वट्टिया. 15) P आइन्न, 16) P किं वा इमा. 17) J को व इमो. 18) J adds हो before कत्थ, P कत्थ वि सो. 20) J तं तं for अह, J पावइ अ कज्जेण 1. 21) P अह तं अयाणतो.