SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ १५२ (३८२) । त्ति चिंतयंतेण दिट्ठा एक्का जुवई । केरिसा । अवि य । णीलुप्पल-दीहच्छी पिहुल-णियंबा रणंत-रसणिल्ला । 3 अहिणव-तुंग-थणहरा देवाण वि मणहरा बाला ।। तं च दद्रूण चिंतियं रायतणएण । 'अहो एसा तुरिय-पय-णिक्खेवं तस्सेव 5 आएसेण पत्थिया, ण ममं पेच्छइ, ता किंचि सदं करेमि जेण ममं पेच्छई' त्ति । भणियं तेणं । अवि य । 7 ‘गरुओ सिहिणाण भरो तणुयं मज्झं ति सुयणु चिंतेसु । ___मा गमण-वेय-पहया भरेण कणइ व्व भजिहिसि ।।' 9 तं चिय सहसा सोऊण कह तीए पुलइयं । सुण । संभम-विलास-मीसं वलिउं अइ-दीह-लोयण-तिभायं । || तह तीऍ पुलइओ सो जह भिण्णो मयण-बाणेहिं ।। (३८२) तं च तहा दसूण संभम-भयाणुराय-कोउय-रस-थभिया इव ठिया । 13 तं च तारिसं दट्टण चिंतियं रायतणएण । 'अहो, जत्तो विलोल-पम्हल-धवलाइँ वलंति णवर णयणाई । 15 आयण्ण-पूरिय-सरो तत्तो च्चिय धावइ अणगो ।। __किं च इमाए पुच्छामि किंचि पुच्छियव्वं' ति भणिया । 17 को य इमो आवासो का सि तुमं सुयणु को इहं णाहो । कत्थ व सो किं व इमो गायइ महिलायणो एत्थ ।।' 19 तीए भणियं । ‘सुंदर, जो जं जाणइ थाणं अह सो पावेइ तं सकज्जेणं । 21 कह तं अयणतो च्चिय एत्तिय-मेत्तं अइगओ सि ।।' तेण भणियं । ___1) P चिंतियं तेण, P adds आए before दिट्ठा, P om. एक्का. 2) P नीलुप्पील. 3) P वि महणरा. 4) P पयनिक्खेवो, J तस्सेअ. 6) P भणिया. 7) P सुयण, P trans. 8) भरेण after कणइ व्व, P कणय व्व. 9) P च for चिय, J कय तीय पुल०, P सुयj for सुण. 10) P वलियं. 11) J तीय for तीए. 12) P थंभिय इव वट्टिया. 15) P आइन्न, 16) P किं वा इमा. 17) J को व इमो. 18) J adds हो before कत्थ, P कत्थ वि सो. 20) J तं तं for अह, J पावइ अ कज्जेण 1. 21) P अह तं अयाणतो.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy