________________
(३८१)
१५१ । इय बहल-पत्तलं तं साह-पसाहा-लुलंत-घर-जालं ।
बहु-पसरिय-पारोह मसाण-वड-पायवं पत्तो ।। 3 तं च दद्रूण आरूढो कुमारो, अण्णेसिउं पयत्तो तं च कुडिच्छं । कत्थ ।
साहासु पसाहासु य मूल-पलंबेसु पत्त-णियरेसु । 5 णिक्कड्डिय-करवालो बिलस्स वारं पलोएइ ।।
कहं पुण पलोइउं पयत्तो । अवि य । 7 परिमुसइ करयलेहिं पायं पक्खिवइ जिंघए गंधं ।
खण-णिहुयंगो सदं इच्छइ सोउं कुडिच्छेसु ।। 9 एवं च पुलोएंतेण एक्कम्मि कुडिच्छ-समीवे उवणीयं वयणं, जाव
णिम्महइ धूव-गंधो कुंकुम-कप्पूर-मासलुग्गारो । 11 उच्छलइ तंति-सदो वर-कामिणि-गीय-संवलिओ ।।
तं च सोऊण अग्घाइऊण य चिंतिय राय-तणएण । अव्वो, 13 लद्धं जं लहियव्वं दिट्ठ चोरस्स मंदिरं तस्स ।
तस्स य महं च एण्हिं जो बलिओ तस्स रज्जमिणं ।। 15 इमं च चिंतिऊण पविसिउं समाढत्तो । थोवंतरं च जाव गओ ताव
बहु-णिज्जूहय-सुहयं आलय-चुंपाल-वेड्या-कलियं । 17 धुव्वंत-धयवडायं वर-भवणं पेच्छए कुमरो ।। __तं च दद्दूण रहस-वस-विसेस-पसरिय-गइ-पसरो पविट्ठो तं भवणं । 19 केरिसं च तं पेच्छइ । अवि य ।
फालिह-रयण-मयं पिव णाणा-मणि-चुण्ण-विरइयालेक्खं । 21 कंचण-तोरण-तुंगं वर-जुवई-रेहिर-पयारं ।। चिंतियं च तेण 'अहो महंत इमं भवणं' । 'कत्थ दुरायार-कम्मो होहिइ चोरो'
1) P अइ for इय, P पत्तलंब तं, J ललंतघरयालं. 3) P om. च before कुडिच्छं. 5) P बिलस्स दारं पलोएत्ति ।।, P पलोइएतेण. 8) P कुडिच्छय. 10) P णिस्सइ for णिम्महइ. 12) J अघाइऊण, P om. य, P अघो for अव्वो. 14) P तस्स रज्जं तु ।।. 15) P adds अवि य before थोवंतरं, J P adds पेच्छइ after ताव. 16) P adds तु before आलय, P पालयगरुयवेइताकलियं ।. 18) J वससविसेस. 19) Jinter. तं & च after केरिसं. 20) J हालिय P फलिह for फालिह, P रयणामयं. 21) P रेहिर for तोरण. 22) Jom. च, J होहिति P होहि