SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १५० 1 ‘जइ तं सि मज्झ तुट्ठो देसि वरं णिच्छियं च ता साह । केण मुसिज्जइ यरं चोरो भण कत्थ सो तुरियं ।। ' 3 तेण भणियं । ‘एसा महइ-महल्ला वीर तए पुच्छिया कहा एण्हिं । 5 तुह सत्त - णिज्जिएणं साहेयव्वं मए वस्सं । लद्धो वि णाम चोरो कुमार भण तस्स होज्ज को मल्लो । 7 दिट्ठो विसोण दीसइ अह दिट्ठो केण गहियव्वो ।' तओ ‘कीस ण घेप्पइ' त्ति चिंतयंतेण पुलइयं अत्तणो देहं जाव सव्वंग - संपुरणं 9 अक्खयं सुंदरयरं ति । भणियं च कुमारेण । 'भो भो, पेच्छामि परं चोरं एत्तिय-मेत्तं सि पुच्छिओ तं मे I घेप्पइ ण घेप्पइ व्वा एत्थ तुहं को व वावारो ।।' भणियं । 11 13 णं बप्पो तस्सम्हे पुरओ ठाउं पि णेय चाएमो । जो पुण तस्सावासो तं दूरत्था पसेो ॥ 15 कुमारेण भणियं । (३८१) 21 'जइ तं मज्झण साहसि आवासं मज्झ तं चिय कहेसु । 17 रक्खामि ताव तं चिय जा दिट्ठो सो वि तत्थेय ।।' तेण भणियं ‘जइ एवं ता णिसुसु । 19 जो एस मसाण - वडो आरुहिउं एत्थ कोत्थरो अत्थि । तं चेय तस्स दारं चोरावासस्स हो वीर ।। ' ( ३८१ ) इमं च सोऊण पविरल- पयच्छोहो पहाइओ तं चेय दिसं रायतणओ, संपत्तो तं च वड- -पादवं । अवि य । 1) P निच्छयं ति ता. 2) P मुणिज्जइ. 4 ) J महति 5 ) P तु for तुह, P साहेयव्वो. 7) P गहिव्वो ।1. 8) Pom. तओ, P चिंतिअंतेण पलोइउं, P सव्वंगं. 9) P अक्खरसुंदरयं ति. 10 ) P पुच्छिउं 11 ) P घेप्पई वा. 13) P ण for णं, P पुरउ छाउं पि णोय वाएमो. 14) P जं for जो. 17 ) P दिट्ठा, P तत्थेवा. 21) P पवित्थोहो, Pom. च.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy