________________
( ३८०)
१४९
। मए भुत्तं ति दंसेंति, तं पुण पक्खिवंति । तेण पक्खित्तं तं मासं । पुणो भणियं
I
वेण । अवि
।
3
भो भो एयं मासं णिरट्ठियं णेय सुंदरं होई ।
जइ देसि अट्ठि-सरिसं भुज्जं तं कडयडारावं ।। 5 कुमारेण भणियं ।
भुंजसु देमि जहिच्छं मंसं वा अट्ठिएहिं समयं ति ।
7 एयं चेय भiतेण कप्पिया दाहिणा जंघा ।।
13
छूढा चिताणले, पक्का उप्पिया वेयालस्स । पक्खित्ता तेण । भणियं पुणो ।
I
9 भो भो अलं इमेणं संपइ तिसिओ पियामि तुह रुहिरं । पियसु ति भाणिऊणं कुमरेण वियारियं वच्छं || 11 तं च रुहिरं पाऊण पुणो विभणियं । अवि य । 'एयं जं तुज्झ सिरं छिणं करवत्त - कत्तिय - विरिक्कं । माणूस-वस-रुहिरासव-चसयं मह सुंदरं होई ।।' कुमारेण भणियं ।
15 छेत्तूण देमि तुझं जं पुण करवत्त - कत्तरण-कम्मं । तं भो सयं करेज्जसु एत्तिय-मेत्तं महायत्तं ।।
17 ति भणमाणेण कवलिओ कंत -कसिण- कोंतला-कलावो वाम-हत्थेण दाहिण
हत्थेण य छेत्तूण पयत्तो असिधेणूए । ताव य हा-हा-रव-स्
व-सद्द-मुहलो उद्धाइओ
19 अट्टट्ट-हासो गयणंगणे । भणियं च तेण वेयालेण । अवि य । 'एएण तुज्झ तुट्ठो अणण्ण-सरिसेण वीर-सत्तेण ।
21 ता भणसु वरं तुरियं जं मग्गसि अज्ज तं देमि ।।' कुमारेण भणियं ।
1) J तम्मासं. 6) J मज्झं P तुज्झं for मंसं, Pमि for ति. 8) J वूढा for छूढा, I inter पुणो and भणियं and adds अवि य. 9) J इमिणा संपइ. 10) J भणिएण, J कुमारेण. 11) Pom. वि. 12 ) J किरिक्कं. 13) P सुह for मह. 15 ) P देइ, J तुम्हं for तुज्झं, J कत्तणं कम्मं. 16) P को for भो, J महापत्तं ॥ . 17) P repeats दाहिण. 18) P घेत्तूण for छेत्तूण. 19 ) Pom. अवि य. 20) P एतेण, P अणण्णसरिसेत्तेण.