SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ १४८ (३८०) । पहाइओ रायतणओ तं दिसं को इहं गेण्हइ मंस' । वेयालेण भणियं 'पेच्छामि केरिस मंसं' । कमारेण भणियं । 3 ‘एयं मंसं गेण्हसु जिग्घसु चक्खसु सुरहिं मिटुं च । ता मह देजसु तुट्ठो जं दायव्वं इहं मोल्लं ।।' 5 ति भणिए पसारिओ हत्थो वेयालेणं । णिक्खित्तं तस्स करयले मंसं कुमारेण । तओ तेण आसाइऊण भणियं । 7 'भो भो एयं आम णिस्सत्तं विस्सगंधियं एयं । ____णाहं गेण्हामि इमं जइ पक्कं देसि अग्गीए ।।' 9 रायउत्तेण भणियं । ‘पक्कं देमि जहिच्छं पयट्ट वच्चामु इह चितिं जाव । || उक्कत्तिय पक्क-रसं देमि अहं भुंज तं तत्थ ।।' वेयालेण भणियं ‘एवं होउ' त्ति भयंता उवगया दोण्णि वि तक्खण-पलीविय13 चिय-समीवं । तत्थ य ‘णिसम्मसु भुंजसु' त्ति भणंतेणं रायतणएणं उक्कत्तियं अण्णं महामंस, पोइय-संठए पक्कं, पणामियं तस्स वेयालस्स । गहियं तेण 15 भुत्तं च । (३८०) एत्थंतरम्मि पुच्छिओ भगवं महावीर-जिणिंदो गोदम-सामि17 गणहारिणा ‘भगवं, किं पिसाया रक्खसा वा देव-जोणिया इमे महामंस अण्णं वा कावलियं आहारं आहारेंति' । भगवया समाणत्तं गोदमा ण समाहारेंति' । 19 भणियं गोयमेण ‘भगवं, जइ ण आहारेंति, ता कीस एयं महामंसं तेण असियं ___ति भण्णइ' । भगवया समाइटुं ‘पयईए इमे वंतरा केलीगिल-सहावा बाल व्व 21 होति । तेण पुरिसेहि सह खेलति, सत्तवंत च दह्ण परितोसं वच्चंति, बलियं पिव मल्लं रायउत्तं, तस्स सत्तं णाणा-खेलावणाहिं परिक्खंति । तेण मंसं किर 1) P om. रायतणओ. 2) J केरिसं मासं. 3) J मासं, P जिंघसु भक्खसुरभि मिट्ठ च, Jadds जइ तुमं पडिहाइ before सुरहिं. 4) P ता मेह. 5) J मासं, J थोअं. 7) P एवं for एयं, P णिस्सायं विस्सगंधेयं. 10) P जदिच्छं. 11) P पक्करिसं. 12) P दो for दोण्णि, P om. य, J पलीविअं. 13) P उक्कित्तियं. 14) J महामासं, P पोइयं सोउए पक्कं, P om. तस्स. 15) J om. भुत्तं च. 16) P om. भगवं, P गोतम. 17) P पिसाता रक्खरा वा, P इमं, J महामासं. 18) P वा कालियं, P om. आहार, J आहरेंति, P गोयमा णो आहारेंति. 19) J गोदमेण, P जइ णा, J महामास, P om. ति. 20) P केलीकिल. 21) P पुरिसेण सह. 22) J मल्लरायउत्तं P मल्लं रायउत्ता, P तं च for तस्स, P परिक्खवंति, P परिक्खवे for पक्खिवंति, P om. तेण पक्खित्तं तं मासं etc. to तं कडयडारावं ।।.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy