SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ (३७९) १४७ 1 समओ । तत्थ य णिम्मज्जियं परियरं जारिसं राईए परिभमणोइयं । तं च काउं णिग्गओ रायतणओ मंदिराओ । पूरियं च पउट्ठे वंसुणंदयं । करयल-संगहियं 3 च कयं खग्ग-रयणं । तओ णिहुय-पय-संचारो परिभमिउं समाढत्तो । केसु पुण पएसेसु । अवि य । 5 रच्छामुह-‍ - गोउर-चच्चरेसु आराम-तह-तलाएसु । देवउलेसु पवासु य वावीसु मढेसु णीसंकं ।। 7 एवं च वियरमाणस्स वोलीणा छट्ठा राई तह वि ण कोइ उवलद्धो दुट्ठ-पुरिसो। तओ सत्तमए य दियसे चिंतियं वइरगुत्तेण 'अहो, अमाणुसं किं पि दिव्वं कम्मं, 9 जेण पेच्छ एवं पि अणुरक्खिज्जतो तह वि ण पाविज्जइ चोरो । ता को एत्थ उवाओ होहि त्ति । पच्चूसे य मज्झ पइण्णा पूरइ । अवि य । 11 जइ सत्त-रत्त-मज्झे चोरं ण लहामि एत्थ णगरम्मि । ता जलिणिंधण-जालाउलम्मि जलणम्मि पविसामि || 13 ता आगओ मज्झ मच्चू अपूर-पइण्णो हं । ता सव्वहा अज्ज राईए मसाणं गंतूण महामंसं विक्केऊण कं पि वेयालं आराहिऊण पुच्छामि जहा 'साहसु को एत्थ 15 चोरो' त्ति, अण्णहा णीसंसयं मज्झ मरणं' ति । वोलीणो सो दियो । संपत्ता राई । णिग्गओ रायतणओ राईए णगरीए संपत्तो महामसाणं । 17 21 (३७९) तत्थ य काऊण कायव्वं उक्कत्तियं असिधेणूए ऊरूसु, णिययं महामंसं गहियं हत्थेण, भणियं च तेणं । 19 'भो भो रक्ख-पिसाया भूया तह वंतरा य अण्णे य । विक्केमि महामंसं घेप्पउ जइ अत्थि ते मोल्लं ॥' एवं च एक्क-वारं दुइयं तइयं पि जाव वेलाए । उद्धाइओ य सद्दो भो भो अह गेहिमो मंसं ।। 1) P निम्मिजयपरियरं, J राई परि० J काऊण for काउं. 3) P खयरयणं, P निहुयपयं. 5) P तह लाएसु. 7 ) P वोलीण, P राती, P कोवि उवलद्धो, Pom. दुट्ठपुरिसो. 8) P सत्तमे य दिवसे, P अमाणुसो. 10) J होहिति, P अपूरमाणस्स for पूरइ. 11 ) P चोरो न, J णयरंमि. 12 ) P जालिंधण, P जलणे पविस्सामि. 13) J अपूरइ, P अ for अज्ज 14 ) J महामासं, P किंपि, J वेअरं for वेयालं, P साहिऊण for आराहिऊण. 15) J से for सो, P संपत्त. 16 ) P रायतओ नगरीए, J णयरीए, P जहामसाणं. 17) P repeats काऊण, P उक्कित्तियं, J णिअयमहामासं. 19) P रक्खस, J भूता, J तध वंतरा व अण्णे वा ।. 20) J अत्थि सेम्मोल्लं. 21 ) J एक्कं, महामंसं for मंसं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy