________________
१४६
(३७८) । णरवइणा ‘भणह, किं कजं तुम्हागमणं' ति । तेहिं भणियं 'देव, उभय-वेलं
चेय इट्ठ-देवयं पिव दंसणीओ देवो, किंतु णत्थि एत्तिए पुण्ण-विसेसे, अज्जं 3 पुण सविसेसं दंसणीओ' त्ति । राइणा भणियं किं तं कजं' । तेहिं भणियं
'देव, दुर्बलानां बलं राजा ।' इति । ता अण्णिसावेउ देवो दिव्वाए दिट्ठीए 5 उसभपुरं, जो को वि ण मुसिओ । देव, जं जं किंचि सोहणं तं तं राईए सव्वं
हीरइ । जं पि माणुसं किंचि सुंदरं तं पि देव णत्थि । एवं ठिए देवो पमाणं' 7 ति । राइणा भणियं । वच्चह, अकाल-हीणं पावेमि' त्ति भणतेण तेण पेसिया
णयर-महल्लया । आइट्ठो पडिहारो ‘तुरियं दंडवासियं सद्दावेह' । आएसाणंतरं 9 च संपत्तो दंडवासिओ । भणियं च तेण ‘आइसउ देवो' त्ति । राइणा भणियं
'अहो, णयरे कीस एरिसो चोर-उवद्दवो' त्ति । तेण भणियं । ‘देव, 11 ण य दीसइ हीरतं चोरो वि ण दीसए भमंतेहिं ।
एक्क-पए च्चिय सुव्वइ गोसे सयलं पुरं मुसियं ।।। 13 ता देव बहु-वियप्प अम्हे अणुरक्खिओ ण उवलद्धो ।
अण्णस्स देउ देवो आएसं जो तयं लहइ ।। 15 इमम्मि य भणिए राइणा पलोइयं सयलं अत्थाणि-मंडलं । तओ वइरगुत्तो
समुट्ठिओ, भणिओ य तेण चलण-पणाम-पच्चुट्ठिएण राया । 'देव, 17 जइ सत्त-रत्त-मज्झे चोरं ण लहामि एत्थ णयरम्मि । ___ता जलितिंधण-जालाउलम्मि जलणम्मि पविसामि ।। 19 ता देव कुणसु एवं मज्झ पसायं ति देसु आदेसं ।
पढमो च्चिय मज्झ इमो मा भंगो होउ पणयस्स ।।' 21 विण्णत्ते वइरगुत्तेण राइणा चंदउत्तेण भणियं । ‘एवं होउ' त्ति भणिय-मेत्ते 'महापसाओ' त्ति पडिवण्णं कुमारेण । वोलीणो सो दियहो, संपत्तो पओस
1) P om. तेहिं भणियं, P उभयवेयं. 2) P इत्तिओ पुन्नविसेसो. 3) P om. तं before कजं. 4) J दुर्बलानां, P दुर्बलानामनाथानां बालवृद्धतपस्विनां । अनायें [ : ] परिभूतानां सर्वेषां पार्थिवो गतिः।।, P om. इति. 5) J कोइ ण, J किंपि for किं चि. 6) P किंपि सुंदरं, P ट्ठिए. 7) Jom. तेण. 8) P आइद्धो. 9) J आइससु त्ति. 10) P om. अहो, P om. देव. 11) P हीरतो, P भमंतंमि. 12) P गोस सयलं. 13) P अम्हे आरक्खिओ, J adds उण after ण. 14) P आएसो. 15) P om. राइणा, P सयलमत्थाणमंडवं, Jadds अत्थं after सयलं, J वेरगुत्तो. 16) P समट्ठिओ अ भणिओ, P पणाममब्भुट्ठिएण, J adds अवि य after देव. 17) P om. रत्त. 18) P ता जालिंधण, P जलणे पविस्सामि. 19) J एवं for एयं, J ति देव आएसं. 21) P om. राइणा चंदउत्तेण.