________________
१४५
(३७८)
__१४५ 1 मंगलममंगलं पिव को वा सो किं व तं पढइ ।। ___ भगवया वि आइटुं । 3 देवाणुपिया सव्वं सच्चं तं तारिसं चिय मुणेसु ।
सो दिव्वो तुज्झ हियं परलोए पढइ सव्वं पि ।। 5 इमं च सोऊण जइ एवं ता तं चेय कीरउत्ति भणतो णिक्खंतो समवसरणाओ। ___णिग्गए य तम्मि आबद्ध-करयलंजलिउडेण पुच्छिओ भगवं गोयम-गणहारिणा। 7 अवि य । ‘भगवं,
को एस दिव्व-पुरिसो किं वा एएण पुच्छिओ तं सि । 9 किं पढियं मंगलवाढएण अह णिग्गओ कत्थ ।।' ___ एवं च पुच्छिओ अणेय-भव्व-सत्त-पडिबोहणत्थं साहिउं पयत्तो । 11 (३७८) अत्थि इमम्मि जंबुद्दीवे भरहद्ध-मज्झिम-खंडे उसभपुरं णाम ___णयरं । तं च 13 बहु-जण-कय-हलबोलं हलबोल-विसट्टमाण-पडिसदं ।
पडिसद्द-मिलिय-वजं वज्जिर-तूरोघ-रमणिज ।। 15 तत्थ य राया सूरो धीरो परिमलिय-सत्तु-संगामो ।
णामेण चंदगुत्तो गुत्तो मंते ण उण णामे ।। 17 तस्स य पुत्तो एसो णामेण इमस्स वइरगुत्तो त्ति ।
संपइ इमस्स चरियं साहिप्पंत णिसामेह ।। 19 तस्स य चंदगुत्तस्स अण्णम्मि दियहे पायवडण-पच्चुट्ठियाए विण्णत्तं पडिहारीए _ 'देव, दुवारे सव्व-पुर-महल्लया देवस्स चलण-दसण-सुहं पत्थेंति, सोउं देवो 21 पमाणं' । भणियं च ससंभमं णरवइणा 'तुरियं पवेसेसु णयर-महल्लए' त्ति । ____णिग्गया पडिहारी, पविठ्ठा महल्लया, उप्पियाणि दंसणीयाणि । भणियं च
_3) P देवाणुप्पिया, P सुणेसु for मुणेसु. 6) P om. य, J गोतम. 8) P पुच्छिउं. 9) P अग्ग for अह. 10) J adds य after पुच्छिओ, P सव्व for भव्व. 11) P मज्झिमे. 13) P विसट्टमाणहमाणपडिसदं. 14) P वज्जियतूरोह. 15) P वीरो for धीरो, P परिमिलियसत्तुसंगामे. 16) P om. गुत्तो, P मंतेण न उण. 17) P वयरगुत्तो. 19) P पब्भुट्ठियाए. 21) P नयरे महल्लए. 22) J उपिआणि P उप्पयाई, P दंसणीयाई, Jom. च.