SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ १५४ (३८३) 1 तेण चिंतियं । 'अहो, एसा सा चंपयमाला ममं दिण्णा आसि, पच्छा किर विजाहरेणावहरिया णिसुया अम्हेहिं, ता सुंदरं जायं, दे साहिमो इमाए 3 सब्भावं' । चिंतिऊण भणियं तेणं । ‘सो वइरगुत्त-णामो पुत्तो हं सुयणु चंदगुत्तस्स । 5 एवं विजासिद्धं अण्णिसमाणो इहं पत्तो ।। __ता साह कत्थ संपइ विज्जासिद्धो कह व हंतव्वो । 7 मह किंचि साह मम्म जइ णेहो अत्थि अम्हेसु ।।' तीए भणियं । 9 (३८३) जइ तं सि वइरगुत्तो ता पिययर सुंदरं तए रइयं । साहामि तुज्झ सव्वं जह सो मारिजए पावो ।। 1। जं जं परम-रहस्सं सिद्धं वसुणंदयं च खग्गं च । ___एत्थं चिय देवहरे अच्छइ तं ताव तं गेण्ह ।। 13 गहिएहिँ तेहिँ सुपुरिस अल-छिण्णो विच्चुओ व्व सो होही । __ अह त पावइ हत्थे उप्पइओ केण दीसेज ।। 15 रायउत्तेण भणियं ‘ता सुंदरि, साहसु कहं पुण सो संपइ वट्टइ विज्जासिद्धो । तीए भणियं 'कुमार, राईए सो भमइ, अत्थमिए महिलं वा अण्णं वा जं किंचि 17 सुंदरं तं अक्खिवइ । दियहओ उण एत्थ बिल-भवणे महिला-वंद-मज्झ-गओ ___अच्छइ । ता संपइ णत्थि सो एत्थ । अह सो होइ ता अत्थि तुम अहं च एवं 19 अवरोप्परं वीसत्था आलावं करेंता ।' तेण भणियं ‘जइ सो णत्थि ता कीस ___ एयाओ महिलाओ गायंति' । तीय भणियं । 21 ‘सुंदर तेणेय विणा इमाओ हरिसम्मि वट्टमाणीओ । गायति पढंति पूणो रुयति अण्णाओं णच्चति ।। 2) P विज्जाहरेण अवहरिया, J णिसुअ, P सुरं for सुंदरं. 4) P गुत्तनामा P सुयण चंद०. 7) P किंचि साहसु तुम. 9) P जं for जइ, J सुंदर for पिययर, P पियय सुंदरं, P रइ for रइयं. 10) P om. साहामि तुज्झ सव्वं जह etc. to चंचलहिययपेम्माओ इमाओ This passage is reproduced in the text with ya sruti and minor corrections etc. from J alone. 13) J
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy