________________
१३६
(३७३) 1 कलि-कलंकिओ जीवो, दुज्जया कसाया, विरसा भोगा, दुल्लहं भव-सएहिं पि
जिणयंद-वयणं ति । इमं च जाणिऊण पडिवजसु सम्मत्तं, गेण्हसु जहा-सत्तीए 3 विरई' ति । इमम्मि भणिए मए भणियं ‘जहा संदिससि भगवं, तह' त्ति ।
एत्थंतरम्मि पुच्छियं णरवइणा भगवं, जह एस माणुसो, ता कीस अम्हे पंच5 धणु-सयप्पमाणा, इमो पुण सत्त-रयणिप्पमाणो।' भगवया भणियं ।
'देवाणुप्पिया, णिसुणेसु । एस अवरविदेहो, सो उण भरहो । एत्थ सुह-कालो, 7 तत्थ आसण्ण-दूसमा । एत्थ सासओ, तत्थ असासओ । एत्थ धम्मपरो जणो,
तत्थ पावपरो। एत्थ दीहाउया तत्थ अप्पाउया । एत्थ बहु-पुण्णा,तत्थ थोव9 पुण्णा । एत्थ सत्तवंता, तत्थ णीसत्ता । एत्थ थोव-दुजण-बहु-सज्जण-जणो,
तत्थ बहु-दुज्जणो थोव-सज्जणो । एत्थ एग-तित्थिया, तत्थ बहु-कुतित्थिया । || एत्थ उज्जय-पण्णा, तत्थ वंक-जडा । एत्थ सासओ मोक्ख-मग्गो, तत्थ
असासओ । एत्थ सुह-रसाओ ओसहीओ, तत्थ दुह-रसाओ । सव्वहा एत्थ 13 सासय-बहु-सुह-परिणाम-पत्तट्ठा, तत्थ परिहीयमाण-सुह-परिणाम त्ति ।
तेणेत्थ महंता पुरिसा तत्थ पुण थोयप्पमाणा ।' एवं च भगवया साहिए किर 15 मए चिंतियं देवि जहा 'अहो, एरिसो अम्हाण दीवो बहु-गुण-हीणो । एसो ___पुण सासय-सुह-परिणामो । एरिसो एस भगवं सव्वण्णू सव्व-दंसी सव्व-जग17 जीव-बंधवो सव्व-सुरिंद-वदिओ सव्व-मुणि-गण-णायगो सव्व-भासा
वियाणओ सव्व-जीव-पडिबोहओ सव्व-लोग-चूडामणी सव्वुत्तिमो सव्व19 रूवी सव्व-सत्त-संपण्णो सव्व-महुरो सव्व-पिय-दंसणो सव्व-सुंदरो सव्व
वीरो सव्व-धीरो सव्वहा सव्व-तिहुयण-सव्वाइसय-सव्व-संदेहो त्ति।अवि य। 21 जइ सव्वण्णु महायस जय णाण-दिवायरेक्क जय णाह ।
जय मोक्ख-मग्ग-णायग जय भव-तीरेक्क-बोहित्थ ।।
1) J भोआ for भोगा, P दुलहं. 2) P om. च. 3) J जहा दिससि. 5) J सतप्पमाणा ईसो पुण, P रयणिप्पमाणो. 6) J देवाणुपिया. 7) J तत्थासण्ण. 8) P उप्पाइया for अप्पाउया, J थोअपुण्णा. 9) J सत्तमंता, P णीसंता, J थोअदुजण. 10) P दुज्जणा, J थोअसज्जणो, P बहुतित्थिया. 11) P एत्थ उज्जपुण्णो तत्थ, J एस सासओ. 12) P दुरसाओ, J एस सासत. 13) J पत्तत्था P पब्भट्ठा, P परिहीयमाणासुपरिणाम. 14) J तत्थ उण, J थोअपमाणा, P थोयप्पमाणो त्ति. 15) P एसो उण. 17) P गय for गण. 18) J लोअ for लोग, P सव्वत्तमो. 20) J सव्वातिसय. 21) P सव्वण्णू, P adds दिवाण after णाण. 22) P भगवं एक्क बोहित्थ, J बोहित्थे.