________________
(३७४)
१३७ 1 त्ति भणंतो णिवडिओ हं चलणेसु । पायवडिओ चेय भत्ति-भरेक्क-चित्तत्तणेण
विणिमीलमाण-लोल-लोयणो इमं चिंतिउमाढत्तो । अवि य । 3 दंसण-मेत्तेणं चिय भगवं बुद्धाण एत्थ लोगम्मि ।
मण्णे हं ते पुरिसा किं पुरिसा वण-मया वरइ ।। 5 त्ति भणिऊण जाव उण्णामियं मए सीसं ता पेच्छामि इमो अम्हं चिय कडय
संणिवेसो, एयं तं सयणं, एसा तुमं देवि' त्ति । 7 (३७४) एवं च साहिए सयले णियय-वुत्तंते कामगइंदेण देवीए भणियं । __ 'देव, जहाणवेसि, एक्कं पुण विण्णवेमि ‘देव, जो एस तए वुत्तंतो साहिओ 9 एत्थ उग्गओ दिवायरो, तओ दिट्ठा विभाया रयणी, महतोवक्खेवो, बहुयं
परिकहियं, बहयं णिसामियं, सव्वहा महंतो एस वुत्तंतो । ता ममं पुण जत्तो 11 च्चिय तुम ताहिं समं गओ, तप्पभूइं चेव जागरमाणीए जाम-मत्तं चेय वोलियं ।
तो विरुद्ध पिव लक्खिज्जए इमं । ता ण-याणीयइ किं एयं इंदयालं, उदाहु कुहगं 13 किं वा सुमिणं, होउ मइ-मोहो, किं णिमित्तं, किं अलियं, आदु सच्चं' ति
वियप्पयंतीए किं जायं । अवि य । 15 कीरइ सक्खित्तणयं दिट्ठ-वली-पलिय-पंडुरंगेण ।
सव्वं सच्चं ति अहो भणिय गोसग्ग-संखेण ।। 17 ताव य पवज्जियं पाहाउय-मंगल-तूरं, पढियं बंदि-वंदेहि, उग्गीयं,
वारविलासिणीयणेण । इमं च णाऊण एरिसं पभायसमयं भणियं कामगइदेण । 19 ‘सच्चं इमं मए दिट्ठ णिसुयं अणुभूयं च, णत्थि वियप्पो । जं पि तए भणियं
महतो वुत्तंतो एस थोव कालंतर । एत्थ वि देव-माया य । देवा ते भगवंतो 21 अचिंत-सत्ति-जुत्ता जं हियएण किर चिंतिज्जइ तं सव्वं तक्खणं संपज्जइ त्ति । जेण भणियं ‘मनसा देवानां वाचा पार्थिवानाम्' इति । जो सो भगवं
1) P om. हं, P भरेणक्क. 2) P विणिवीलमाण, Jom. लोल, P चिंतिउं समाढत्तो. 3) J भगवं जे तुह बुद्धणा एत्थ लोअम्मि. 4) P वणमयावय ।।. 5) P उण्णामयं, J ताव for ता, P अहं for अम्हं, J करय for कडय. 6) P देवि ति ।. 9) J दिट्ठो विभाता, P महतो विक्खेवो. 10) J बहूयं णिसामियं, Jom. ता. 11) J समयं गओ, J तप्पभूतिं चेअ. 12) J ता for तो, P लक्खिज्जइ, Jण याणीयति किं एतं, P कुदाहु, P कुहयं. 13) JP मतिमोहो, P om. किं णिमित्तं, P आउ सच्चं पि. 14) J वियप्पयंतीय P वियप्पंतीए. 15) P सक्खिणयं पिव दिट्ठ, J वलिअ for पलिय. 16) J सच्चं सच्चं. 17) P ताव पडिवज्जियं. 19) P om. णिसुयं. 20) J थोअं, JP ए for य, P देवया ए for देवा ते. 21) J सत्ति-जुत्तो जो, P om. त्ति. 22) P पढियं for भणियं, J वाचया पत्थिवानामिति, P पार्थिवानामिति ।.