________________
(३७३)
१३५
1 'भगवं, किमेस माणुसो किंवा ण माणुसो, कहं वा एत्थं संपत्तो, किं वा कारणं, केण वा पाविओ, कत्थ वा एस त्ति महंतं महं कोऊहलं, ता पसीय 3 साहेसु' त्ति भणिऊण णिवडिओ चलणेसु ।
1
(३७३) एवं च पच्छिओ भगवं, मुणि-गण-वंदिय-चलण-जुवलो भणिउं 5 समाढत्तो । अवि य । 'अत्थि इमम्मि चेय जंबुद्दीवे भारहं णाम वासं । तत्थ य मज्झिम-खंडे अरुणाभं णाम णयरं । रणगइंदो णाम राया । तस्सेस पुत्तो 7 कामगइंदो णाम । इमो य इमेहिं देवेहिं महिला-लोलुओ त्ति काऊण महिलावेस-धारीहिं अवहरिऊण वेयड्ढ - कुहरं पाविओ । तत्थ अलिय-विउव्विय9 भवणे किर विज्जाहर - बालिया, सा उण मया, किर तुह विओय - दुक्खेण एसा
मय त्ति विलवमाणीहिं दड्ढा, ते वि तत्थेय आरूढा । इमेणावि कवड - महिला11 अवहरिय - माणसेण चिंतियं 'अहं पि जलणं पविसामि त्ति । एवं मणसस्स
विज्जाहर-जुवलय-रूवं दंसियं अवरोप्परं - मंतण-वयण-विण्णाण-वयण13 विण्णासेण णियत्तिओ इमाओ साहसाओ । पुणो दे एत्थ वावीए हामि त्ति
जाव णिउड्डो जाव जल-कंत - विमाणेणं इहं पाविओ । पुणो कुमार - रूवं काऊण 15 इमेहिं अरण्ण-सावओ त्ति काऊण अलिय- परिहास - हसिरेहिं इहाणीओ जेण
किर सव्वण्णु-दंसणेण एत्थ सम्मत्तं पाविहिइ त्ति अवसरेण विमुक्का 'त्ति । 17 णरवइणा भणियं ‘भगवं, किं पुण कारणं एस अवहरिओ इमेहिं देवेहिं ।'
भगवया आइट्टं ‘पुव्वं पंचहिं जणेहिं अवरोप्परं आयाणं गहियं ता ‘जत्थ ठिया 19 तत्थ तए सम्मत्तं अम्ह दायव्वं' ति । एसो सो मोहदत्तो देव-लोगाओ चविऊण
पुहइसारो आसि । पुणो देवो, पुणो एस संपयं चरिम- सरीरो कामगइंदो त्ति 21 समुप्पण्णो । ता भो भो कामगइंदा, पडिबुज्झसु एत्थ मग्गे, जाणसु विसमा कम्म- गई, दुग्गमो मोक्खो, दुरंतो संसार-समुद्दो, चंचला इंदिय - तुरंगमा,
1) J किं एस. 2) J पावितो, J त्थि for त्ति, Pom. महं, P पसिय. 4) J भणिउमाढत्तो. 5) J भरहं for भारहं, Pom. य after तत्थ. 6) J अरणाभं, P रणइंदो, P तस्सेय. 7 ) Pom. य, Pom. त्ति. 8) P adds य after धारिहिं, P त for तत्थ, J om. विउव्विय. 9) J किल, J सोऊण for सा उण. 10) P विलवमाणेहिं, Pom. आरूढा, P इमिणा वि. 11 ) P वहरिय, P एवं माणस्स. 12) P विज्जाहजुवलयं, J जुवलरूवं, P देसियं for दंसियं, J अवरोप्परा, J मंतणा, P मंतणवेयणिवन्नासेण. 14 ) P निउत्तो for णिउड्डो, P जाव जाललकतं विमाणे इहं, J पावेहि पावेहिति. 17) J दिव्वेहिं for देवेहिं. 18 ) P जत्थ गया तत्थ गया संमत्तं. 20) P चरम 21 ) J पडिवज्ज for पडिबुज्झसु. 22) P कंमगती, P मोखो, J तुरंगा, P कल for कलि.