________________
१०
(३०९)
1 विहलाण सरणं होहि, देसु दिक्ख' ति । तओ कुमार, दिण्णा दिक्खा ताणं तेण मुणिणा, इमे य ते पव्वइया, मए लिहिया तवं काऊण समाढत्ता । 3 कालेण य इमे ते चेय मरिऊण देवलोगं पाविया । पुणो तम्मि भोए भुंजिऊण एसो एक्को ताणं चविऊण देव-लोगाओ बारवई णाम णयरी तत्थ सीह - रण्णो 5 पुत्तो भाणू णाम जाओ । सो एत्थ उज्जाणे वट्टइ, तुमं जो पुण दुइओ से भाया सो अहं एयं पडं लिहिऊण तुम्ह पडिबोहणत्थं इहागओ । ता भो भो 7 भाणुकुमार, पडिबुज्झह पडिबुज्झह । भीमो एस संसार-वासो, दुग्गमो मोक्खमग्गो, तरलाओ संपयाओ, हत्थ - पत्ताओ विवत्तीओ, दुसहं दारिद्द, सो से एस 9 जीवो, असासयाइं पयत्थाई । अवि य ।
णाऊण इमं सव्वं संसार-महण्णवे महादुक्खं ।
11
बुज्झसु भाणुकुमारा मा मुज्झसु विसय- सोक्खेहिं ।। ति । इमं च सोऊण ईहापोह-मग्गणं करेमाणो धस त्ति मुच्छिओ भाणुकुमारो ।
13 ताव य उद्धाइया पास-परिवत्तिणो वयंसया ।
तेहि य आसासिओ सीयलेणं कयली-दल-पवणेणं ।
15 समासत्थेण य भणियं भाणुकुमारेण ।
'तं णाहो तं सरणं तं चिय अह बंधवो महापुरिस | 17 जेण त हं मूढो एसो सुमराविओ एहिं ।।'
सव्वं सरियं जम्मं पुव्वं अम्हेहिँ जं कयं आसि । 19 तं एयं सव्वं चिय चरियं अम्हेहिँ अणुहूयं ।।
(३०९) एवं च भणमाणो अहं णिवडिओ चलणेसु । पणाम - 21 य पेच्छामि तं उवज्झायं । अवि य ।
वर - वेजयंति - माला- परियरिए रयण - किरण - विच्छुरिए ।
-पच्चुट्ठिओ
1) P दोहि for होहि, Pom. ति, P दिक्खियाणं for दिण्णा दिक्खा ताणं. 2) P मुणिणो दिण्णा इमे य, P repeats जई एवं ता etc. to मए लिहिया । तवं and adds च beofe काऊण. 3) J देवलोअं, J तम्मि अ भोअ भुं. 4) J देवलोआओ, P बारवती. 5) J adds य after सो and च after तुमं, J adds सो and Padds सोऊण before जो पुण. 6) P इमं for एयं. 7 ) P भाणकुमार, P ति for second पडिबुज्झ, J भो for भीमो, J दुग्गे for दुग्गमो. 8) Pom. पत्ताओ विवत्तीओ etc. to महादुक्खं । बु०. 12) J ईहापूह, P विमग्गणं for मग्गणं. 13) J मुद्धाइया P उद्धाइय, P परियत्तणो, J वयंस तेहि. 14) J om. कयलीदल. 15) J adds ति after भाणुकुमारेण. 16 ) J मह for अह. 17) P एण्हं. 18 ) Pom. जम्मं पुव्वं अम्हेहिँ. 19) J om. तं, J om. चिय. 20) P पणामि पब्भुट्ठिओ. 22) P कणय for किरण.