________________
(३०९) 1 दिव्वे विमाण-रयणे मज्झ-गयं रयण-पुंजं व ।।
वर-हार-मउड-राहं वणमाला-घोलमाण-सच्छायं । 3 मणि-कुंडल-गंडयलल्लसंत-दित्ती-पयासेंतं ।। __ भणियं च तेण देवेणं । 'भो भो भाणुकुमार, दिट्ठो तए एस संसार-महाचक्क5 वित्थरो, जायं तुह वेरगं, संभरिया जाई, अम्हे ते दोण्णि वि सहोयरा वणिय
दारया, पावियाई इमाइं दोग्गच्च-दुक्खाई । पुणो तेण रिसिणा संबोहिया, तओ 7 एसा रिद्धी पत्ता । तत्थ य तुमं एक्को चविऊण समागओ । ता दुल्लहं मणुयत्तणं,
पत्थणीयाइं सुहाई, परिहरणीयाइं णरय-दुक्खाई, तुलग्ग-पावणीयं जिणवर9 धम्मं, ता सव्वहा ण कजं माणुसेहिं भोगेहि, दिक्खं पडिवज भगवंताणं साहूण ___ संतियं । जेण य पावेसि तुमं । अवि य ।। 11 जत्थ ण जरा ण मच्चू ण वाहिणो णेय सव्व-दुक्खाई ।
सासय-सुहं महत्थं तं सिद्धिं पावसे जेण ।।' 13 एवं च कुमार, तेण देवेणं भणिए समाणे, मए उम्मुक्काई तक्खणं चेय ___ आभरणाई, कयं सयं चेव पंच-मुट्ठियं लोयं उत्तिमंगे, उवणीयं च तेण य दिव्वेणं 15 रयहरण-मुहपोत्तिया-पडिग्गहादीयं उवगरणं, णिक्खंतो उज्जाणाओ । ताव य ___ हाहा-रव-मुहलो वयंस-भिच्च-सत्थो उद्धाइओ सीह-रण्णो सयासं । अहं पि 17 तेण देवेण तम्हाओ पदेसाओ अवहरिय इह पदेसे मुक्को । संपयं पुण कं पि
आयरियं अण्णिस्सामि जस्स मूले पव्वजं करेमि त्ति । ता इमिणा वुत्तंतेण एत्थ 19 वणे अहं इमिणा य पव्वइओ त्ति । इमं च णिसामिऊण भणियं च कुमारेण ।
'अहो, महंतो वृत्तंतो सुंदरो एस संसार-चक्क-पओओ, णिउणो य भाया दिव्यो । 21 कयं तुह भाउयत्तणं, तेण पुण्णवंतो तुम जेणं इमं पावियं' ति । इमं च सोऊण __महिंदकुमारेण वि गहियं सम्मत्तं, पडिवण्णाई अणुव्वयाई । भणियं च महिंदेण
2) P सोहं for राहं. 5) P जाती. 6) Jom. वि, P पवियाई, P दोगच्च, P om. तेण. 7) P om. य, P चविओ समाउगओ, P माणुसत्तणं. 8) P om. णरय, 9) P णु for ण. 10) P om. अवि य. 11) P णेय माणुसं दुक्खं. 12) सासयसुहपरमत्थं तं. 13) P कुमारेणं देवेणं, P समाणो. 14) P सयं वे मुट्ठियं लोवे उत्तिमंगे, J उत्तमंगे, P दिव्वेयं. 15) J परिग्गहादीअं उवकरणं णिक्खंताओ. 16) P हा for हा हा, P om. भिच्च. 17) P पएसाओ, P पएसे, P पुण किं पि. 19) P om. अहं इमिणा य, P च णेसामिऊण. 20) P om. वुत्तंतो, Jom. चक्क, P पओतो, P य साया दिव्वा. 21) J पुण्णमंतो, P एवं for इमं. 22) J •कुमारेणावि.