________________
(३०८) । (३०८) किं च मंतं साहिउं पयत्ता,
तं च इमिणा विहाणेण साहेयव्वं । अवि य । 3 समयम्मि समय-जुत्तो गुरु-दिक्खा-दिण्ण-सार-गुरु-मंतो ।
सिद्धतं जवमाणो उत्तम-सिद्धिं लहसि लोए ।। 5 अण्णं च देवया आराहिया तुब्भेहिं सा एवं आराहेसु ।
सम्मत्त-णिच्छिय-मणो संजम-देवंगणम्मि पडिऊण । 7 जइ ते वरेण कजं दिक्खा-देविं समाराहे ।। ___ एयाई वणिज्जाई किसि-कम्माइं च एवं कीरमाणाई उत्तिम-बहु-णिच्छय-फलाई 9 होति ण अण्णह त्ति ‘ता भो वणियउत्ता, मा णिव्वेयं काऊण पाण-परिच्चायं
करेह । जइ सव्वं दुग्गच्च-णिव्वेएण इमं कुणह, ता किं तुम्ह इह पडियाणं दोहग्गं 11 अवसप्पइ, णावसप्पइ । कहं ।
पुव्व-कय-पाव-संचय-फल-जणिय तुम्ह होइ दोग्गच्चं । 13 ता तं ण णासइ च्चिय जाव ण णटुं तयं पावं ।।
एवं च तस्स णासो ण होइ जम्मे वि पडण-पडियस्स । 15 अण्णम्मि वि एस भवंतरम्मि तह चेय तं रइयं ।।
ता मा होहिह मुद्धा अयाणुया बाल-मूढ-सम-सरिसा । 17 अत्ताण-वज्झयारा पावा सुगई ण पावेह ।। ___ तओ तेहिं भणियं भगवं, कहं पुण जम्मतरे वि दारिदं पुणो ण होई' त्ति । 19 भगवया भणियं ।
'जइ कुणह तवं विउलं दिक्खं घेत्तूण गरुय-वेरग्गा । 21 ता हो पुणो ण पेच्छह दारिदं अण्ण-जम्मे वि ।।' ___ तओ एवं च णिसामिऊणं इमेहिं भणियं भगवं, जइ एवं ता दारिद्द-भय
1) P किं चि. 2) P साहितव्वं. 3) P om. समयम्मि, P गुरमंतो ।. 4) P सिद्धी लहसु. 5) J om. च, P देवता, P तुब्भे सा. 7) J ए for ते, P देवी समाराह।. 8) P एताई, J एआई अवणिज्जइ किसिकम्मादीणि एवं कीरमाणा अत्तमढहु-णिच्छिअफलाई, P adds जाइ लोयंमि । before एवं, P adds च after एवं. 9) P त्ति भो भो वणिउत्ता, J माणव्वेअं. 10) P दोहग्गं for दुग्गच्च, P तुम्हाण इह, J दोग्गच्चं for दोहग्गं. 12) J जलियं तुब्भ, P दोगच्चं । तं दाण. 13) P तवं for तयं. 15) P om. वि. P चेव. 16) P होहि मुद्धा. 17) P अत्तावज्झायारो पावा सुगयं ण पावेति ।।. 18) JP ततो, P हि for तेहिं, P inter पुण & कह, P adds दा वि after वि, P होहि त्ति. 20) P कुणसि for कुणह, P दुक्खं for दिक्खं, P गुरुय. 21) J तम्हा for ताहो, J अण्णजम्मम्मि ।।. 22) P om. च, P दारिदं.