________________
११०
(३५८)
1 कोऊहलं, ता साहउ भगवं, करेउ अणुग्गहं' ति भणिय- मेत्ते गुरुणा भणियं । (३५८) ‘अत्थि इओ णाइदूरे अरुणाभं णाम पुरवरं, जं च वित्थिण्णं 3 पि बहु-जण-संकुलं, अणंतं पि रम्मोववणपेरंतं, महंतं पि फरिहा-वलयमज्झ-संठियं, थिरं पि पवण - चंचल - धयवडं ति । तम्मि य णयरे रणगइंदो 5 णाम राया । सो य सूरो धीरो महुरो पच्चलो दक्खो दक्खिण्णो दया-दाणपरायणोति । तस्य पुत्तो कामगइंदो णाम । सो य
7 कामी काम-गय-मणो कामत्तो काम - राय - रइ-रत्तो ।
कामेणं कामिज्जइ काम - गइंदो सहावेण ।।
9 तस्स य बहूणं पि मज्झे महिलाणं वल्लहा एक्का राय-दारिया पियंगुमदी णाम । अह अण्णम्मि दियहे रायपुत्तो मज्जिय - जिमिय-विलित्तो महादेवीए सह मत्त11 वारणए णिसण्णो आलोएंतो णयर-जण- विहव-विलासे अच्छिउं पयत्तो ।। तेण य तहा अच्छमाणेणं एक्कम्मि वणिय- घरोवरि-कोट्टिमे एक्का वणिय-दारिया 13 कुमारी कंदुव-कीला- वावडा दिट्ठा । तं च दट्टूण चिंतियं कामगइंदेण । 'अहो, पेच्छ पेच्छ वणिय-धूयाए परिहत्थत्तणं । जेण
15 ता वलइ खलइ वेवइ सेय-जलं फुसइ बंधए लक्खं ।
सुरय-पडुय व्व बाला कंदुय - कीलाऍ वट्टंती ।।
17 एवं पेच्छमाणस्स काम - महाराय - वसयस्स गुरुओ से अणुराओ समुप्पणो ।
अवि य ।
होइ सुरूवे पेम्मं होइ विरूवे वि कम्मि वि जणम्मि । मा होहरू - मत्ता पेम्मस्स ण कारणं रूवं ।।
21 तओ पासट्ठिय- महादेवीए बीहमाणेण कयं आयार-संवरणं । तीय य तं सयं लक्खियं तस्स पेम्म-चित्तं । तओ तस्स रायउत्तस्स तं झायंतस्स हियए उव्वेवो
19
1) P साहहं, P करेह, P भयणियमेत्ते. 2) J इतो, J अरणाहं, P पुरवं for पुरवरं. 3) P रम्मोववणा. 4) P रयणगइंदो. 5) Jom. धीरो, Jom. दया. 7) P कामगयणो कामंतो कामराया. 8) P कामगयंदो. 9) Pom. य, P पियंगुमती णामा. 10) P रायउत्तो, P जिमियवलित्तो. 11) P आलोयंतो णरजण. 12) P तह for तहा, J वणिदारिया. 13) P कामगयंदेण. 14 ) J वणिअधूताए, P परिहत्थणं. 16) P पटुय. 19) P सुरूवपेम्म. 20) P अकारणं for ण कारणं. 21 ) J सयलं for सयं. 22 ) P adds तं before पेम्म, P ज्झायंतस्स, P उव्वोओ.