SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ (३५७) १०९ 1 जुयलेण तओ सव्वेहि मि कर-किसलयंजली-घडिय-भालवट्टेहिं भणियं तियसिंद-णरिंद-पमुहेहिं । 'अहो, भगवया साहिओ सयल-जय-जंतु-जम्म3 जरा-मरण-अरहट्ट-घडी-परिवाडी-कारण-वित्थरो' त्ति । एत्थंतरम्मि समागओ पलंब-दीह-भुयप्फलिह-मणोहरो पिहल-वच्छत्थलं-दोलमाण-मुत्ताहल-हार5 रेहिरो बबुद्ध-कसिण-कंत-कोतल-कलावो गंडयल-विलसमाण-मणि-कुंडल किरण-पडिप्फलंत-दिणयर-कर-संघाओ, किं च बहुणा, 7 वेलहल-ललिय-बाहू वच्छत्थल-रेहमाण-हारिल्लो । समवसरणे पविठ्ठो देवकुमारो व्व कोइ णरो ।। 9 तेण य ‘जय जय' त्ति भणमाणेण ति-पयाहिणी-कओ भगवं छज्जीव-णिकाय पिय-बंधवो जिणिंदो । पायवडणुट्ठिएणं भणियं तेणं । ‘भगवं, 11 दिट्ठ सुयमणुभूयं रयणी-मज्झम्मि जं मए अजं । तं साहसु किं सुमिणं महिंदजालं व सच्चं वा ।। 13 भगवया भणियं । ‘देवाणुपिया सव्वं सच्चं ति जं तए दिलु । 15 ओगिंदयाल-कुहयं णरवर सुविणं पि हु ण होइ ।।' ___ एवं च भणिय-मेत्ते गुरुणा तक्खणं चेय तुरिय-पय-णिक्खेवं णिग्गओ 17 समवसरणाओ दिट्ठो य तिय-वलिय-वलंत-कुवलय-दल-दीहराहिं दिट्ठि मालाहिं तियसिंदप्पमुहेहिं जण-समूहेहिं । एत्थंतरम्मि जाणमाणेणावि भगवया 19 गणहारिणा पुच्छिओ भगवं महावीरो । 'भगवं, को एस होज्ज पुरिसो किं वा दिलु सुयं व राईए । 21 जं पुच्छइ मह साहसु किं सुमिणं होज्ज सच्चं वा ।।' ___ इमम्मि य पुच्छिए सव्वेहिं सुरिंदप्पमुहेहिं भणियं भगवं, अम्हाणं पि अस्थि ____1) P जुलेण. P om. मि, P करयंजली, JP भालवटेहिं. 2) J प्पमुहेहिं, P मययल, P om. जम्म. 3) P अरिहट्टघटी. 4) P दीहरंतभुयफलिह, J मणोहर, J om. हार. 5) J कुंतला, P गंडल, P om. मणिकुंडलकिरण. 6) P परिफलंत. 7) P बाहुवच्छलरेहिमाणहारिरिल्लो. 8) J को वि णरो. 11) J सुतमणुभूतं. 12) P तं कहयसु किंसु किं सुमिणं अदिदियालं व. 15) P सुविणं मिहु. 16) P तक्खणं चिय. 17) J om. य, P तिवलिय. 18) P प्पमुहिहिं जणेहिं. 20) P inter एस & होज, P रातीए. 22) P इमं पुच्छिए, J अत्थि कुतूहलं.
SR No.022709
Book TitleKuvalaymala Part 03
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2011
Total Pages246
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy