________________
(३५८)
१११ 1 जाओ, ण य पुच्छिओ वि साहइ । पुणो तीए चिंतियं । 'किं पुण इमस्स
उव्वेय-कारणं होज्ज । अहवा जाणियं मए सा चेय कंदुय-रमिरी वणिय-दुहिय 3 त्ति । ता दे अवणेमि से उव्वेवं' ति चिंतिऊण पियंगुमईए सद्दाविया तीय
दारियाए माया । सा तीए भणिया ‘रायउत्तस्स देसु धूदं' ति । तीय वि दिण्णा, 5 उव्बूढा य । तओ तुट्टेण कामगइंदेण भणिया महादेवी ‘अहो, लक्खिओ तए
भावो मम, ता भण भण किं ते वरं देमि' । तीए भणियं ‘जइ सच्चं देसि, ता 7 भणामि' । तेण भणियं । ‘भण णीसंकं, अवस्स देमि' त्ति भणिए, तीए भणियं । __'जं किंचि तुमं पेच्छसि सुणेसि अणुहवसि एत्थ लोगम्मि । 9 तं मज्झ तए सव्वं साहेयव्वं वरो एसो ।।'
तेण भणियं ‘एवं होउ' त्ति । तओ एवं च ताणं अच्छमाणाणं अण्णम्मि दियहे 11 समागओ एक्को चित्तयर-दारओ । तेण य पडे लिहिया समप्पिया चित्त____ पुत्तलिया । सा य केरिसी । सयल-कला-कलाव-कुसल-जण-वण्णणिज त्ति । 13 तं च दद्दूण भणियं कामगइंदेण 'अहो, सच्चं केणावि भणियं । त्रीण्येते नरकं
यान्ति राजा चित्रकरः कविः ।' तेण भणियं देव, किं कारणं' । राइणा भणियं । 15 पुहईएँ जंण दीसइ ण य होहिइ णेय तस्स सब्भावो ।
तं चेय कुणइ राया चित्तयरो कवियणो तइओ ।। 17 अलियस्स फलं णरयं अलियं च कुणंति तिण्णि ते पुरिसा ।
वच्चंति तेण णरयं तिण्णि वि एए ण संदेहो ।। 19 तओ चित्तयर-दारएण भणियं । 'देव, विण्णवेमि ।
राया होइ सतंतो वच्चउ णरयम्मि को णिवारेइ । 21 जं चित्त-कला-कुसलो कई य अलियं पुणो एयं ।।
सत्तीए कुणइ कव्वं ट्ठि व सुयं व अहव अणुभूयं ।
1) P साहहिइ, J तीय. 2) P कंडुय, J रमिणी. 3) P पियगुमतीए. 4) J माता, J ती for तीए, P भणिया उत्तस्स, P धूय त्ति. 6) P om. one भण. 7) J तीय, P om. भणियं, P निस्संकं, J तीय. 8) P om. सुणेसि, J लोअम्मि. 9) J साहेतव्वं P सायव्वं. 11) P एक्कओ for एक्को, P पडिलेहिया. 12) P om. कला, P कुसला, P वण्णणिज्जत्तिं. 13) J तृण्येते. 14) J यांति, P om. देव. 15) J पुहईअ, Pinter पुहईए & जं, J होहिति, P om. णेय, P adds होइ after तस्स, J संभवो (followed by जस्स written on the margin). 16) P चेव, P कइयणो. 17) P कुणंति नि त्ति पुरिसा ।. 18) J एते. 20) P होति, P वच्चइ, P adds वि after को. 22) P भत्तीए for सत्तीए, J सुतं, J अणुभूतं.