________________
(७४) । जो सव्व-सोक्ख-मूलं जिण-वयणं देसि सत्ताणं ।। ___ति भणमाणो तिउण-पयाहिणं करेऊणं णिवडिओ से भगवओ चलण-जुवलयं 3 वासवो त्ति राया वि पुरंदरदत्तो ।
दरिसण-मेत्तेणं चिय जण-मणहर-वयण-सोम्म-सुह-रूव । 5 सइ-वंदिय-बहुयण-चलण-कमल तुज्झं णमो धीर ।। त्ति __ भणिए, भगवया वि धम्मणंदणेणं सयल-संसार-दुक्ख-क्खय-कारिणा लंभिओ 7 धम्मलाह-महारयणेणं ति ।।
(७४) भणियं च भगवया ‘सागयं तुम्हाणं, उवविसह' त्ति । तओ 9 ‘जहाणवेह' त्ति भणमाणो पणउत्तमंगो भगवओ णाइदूरे तम्मि चेय पोमराय
मणि-सरिसुल्लसंत-किरण-जाले सिंदूर-कोट्टिमयले णिसण्णो राया । वासवो वि 11 अणुजाणाविउं भगवंतं तहिं चेय उवविठ्ठो । एयम्मि समये अण्णे वि समागया ___णरवर-चट्ट-पंथि-कप्पडियाइणो भगवते णमोक्कारिऊण उवविट्ठा सुहासणत्था 13 य । गुरुणा वि जाणमाणेणावि सयल-तिहुयण-जण-मणोगयं पि सुह-दुक्खं __ तह वि लोय-समायारो त्ति काऊणं पुच्छियं सरीर-सुह-वट्टमाणि-वुत्तंतं । 15 विणय-पणय-उत्तमंगेहिं भणियं भगवं, अज्ज कुसलं तुम्ह चलण-दसणेणं'
ति । चिंतियं च राइणा । ‘इमस्स भगवओ मुणिंदस्स असामण्णं रूवं, अणण्ण17 सरिसं लायण्णं, असमा हि कित्ती, असाहारणा दित्ती, असमा सिरी, सविसेसं
दक्खिण्णं, उद्दामं तारुण्णं, महंता विजा, अहियं विण्णाणं, साइसयं णाणं । 19 सव्वहा सव्व-गुण-समालिंगण-सफल-संपत्त-मणुय-जम्मस्स वि किं वेरग्ग
कारण समुप्पण्ण, जेण इम एरिस एगत-दुक्ख पव्वज पवण्णो त्ति । ता किं 21 पुच्छामो, अहवा ण इमस्स एत्तियस्स जणस्स मज्झे अत्ताणं गाम-कूडं पिव
हियएणं हसावेस्सं' ति चिंतयंतो गुरुणा भणिओ । ___2) P तिउणं. 3) J वासओ, P om. त्ति. 4) P दंसण for दरिसण, P सुयणसोम, J सुहरूवे. 5) J सई P सय. 6) P om. वि. 7) P धम्मलाभ, P om. ति. 8) P उवविससु. 9) P जहाणवेसु, P पणयउत्तिमंगो, P नारइ दुरंमि चेव. 10) P सरसुल्लसंत, P जाले कोट्टिमसिंदूरमयले नीसण्णो. 11) P चेव. 12) P नरवईचट्ठपंथ, P भगवंतं. 13) Jom. वि after गुरुणा, P om. जण. 14) P पुच्छिओ, P वट्टमाणी. 15) J पणमुत्त०. 16) P नरवइणा for राइणा, P असामन्नरूवं, JP अण्णण्ण. 17) P om. सरिस, P om. हि, J हि कन्ती (?), P असाधारणा, J अविसेसं. 18) J कारुण्णं for तारुण्णं, J विण्णाणं ति, Jom. साइसयं णाणं P साइसणं नाणं. 19) J समालिंगणं. 20) P दुरुत्तरं for दुक्खं, P om. त्ति. 21) P पुच्छिमो, P एयस्सय एत्तियमज्झे अत्ताणयं गासउड. 22) J हसएस्सं.