________________
(७३)
८३
1 पिव कोत्थुभो कंतीए, सुराणं पिव पुरंदरो सत्तीए, तरूणं पिव कप्पपायवो
सफलत्तणेणं, सव्वहा सव्व-गुणेहिं समालिंगिओ चउ-णाणी भगवं भूय3 भविस्स-भव्व-वियाणओ दिट्ठो णरवइणा धम्मणंदणो णाम आयरिओ । दट्टण
य पुच्छियं णरवइणा ‘भो भो वासव, के उण इमे एरिसे पुरिसे' । भणियं च 5 वासवेणं ‘एए सयल-तेलोक्क-वंदिय-वंदणिज्ज-चलण-जुयले महाणुभावे
महाणाणिणो मोक्ख-मग्ग-मुणिणो भगवंते साहुणो इमे' त्ति । भणियं च राइणा 7 ‘एसो उण को राया इव सस्सिरीओ इमाणं मज्झ-गओ दीसई' त्ति । भणियं
च मंतिणा 'देव, एसो ण होइ राया देसिओ । कहं । संसाराडवीए जर-मरण9 रोगायर-मल-दोग्गच्च-महा-वण-गहणे मूढ-सोग्गइ-दिसि-विभागाणं णिद्दय
कुतित्थ-तित्थाहिव-पावोवएस-कुमग्ग-पत्थियाणं कंदुग्घुसिय महा-णयर-पंथ11 देसिओ भव्व-जीव-पहियाणं भगवं धम्मणंदणो णाम आयरिओ त्ति । ता देव,
देवाणं पि वंदणीय-चलण-जुयलो इमो, ता उवसप्पिऊण वंदिमो, किंचि 13 धम्माहम्मं पुच्छिमो' त्ति । ‘एवं होउ' त्ति भणमाणो राया पुरंदरदत्तो वासवस्स
करयलालग्गो चेय गंतु पयत्तो । गुरुणो सयासं उवगंतूण य मंतिणा कय-कोमल15 करयल-कमल-मउलेण भणियं ।
जय तुंग-महा-कम्मट्ठ-सेल-मुसुमूरणम्मि वज-सम । 17 जय संसार-महोवहि-सुघडिय-वर-जाणवत्त-सारिच्छ ।।
जय दुजय णिज्जिय-काम-बाण खंतीय धरणि-सम-रूव । 19 जय घोर-परीसह-सेण्ण-लद्ध-णिद्दलण-जय-सद्द ।।।
जय भविय-कुमुय-वण-गहण-बोहणे पुण्ण-चंद-सम-सोह । 21 जय अण्णाण-महातम-पणासणे सूर-सारिच्छ ।।
देव सरणं तुम चिय तं णाहो बंधवो तुमं चेव ।
1) P कोत्थुहो. 2) P om. सव्वहा. 3) J आयरिओ त्ति. 4) P इमे केरिसा पुरिसा, P om. च. 5) P एए तियलोकं सयलं वंदिय. 6) P सोग्गइ for मोक्ख. 7) J मज्झे गओ. 8) P om. णं होइ राया देसिओ । कहं ।, P संसाराडईए. 9) J रोगरयमल, J दिसी, P निद्धय. 10) P तित्थाहिवोवएस, J कडुज्झुसियमहा P कंडुजुयं सिवमहा. 11) P पयाहिणं for पहियाणं. 12) P वंदणिय, J ताओ अवसप्पिऊण, P उस्सप्पिऊण वंदामो, P कंचि धम्माधम्म. 13) J एवं ति होउ, P पुरंदत्तो. 14) P करयललग्गो, P मंतिणि. 16) J समा P समं. 17) P महोयहि, P om. वत्त. 18) P खंतीयं, J रूवा P रूवं. 19) J सेण. 20) P समसोहे. 21) J सारिच्छा. 22) P वि तं for the second तुम.