________________
८०
(७२)
1 इय पणय-कोव-भणिरी भमरी भमरं समल्लियइ ।।
एवं साहेमाणो णरवइणो वासवो महामंती । 3 महुयरि-भमर-विलसियं लोव-सहावं च बहु-मग्गं ।।
एवं च परिभममाणेणं तम्मि काणणे महामंतिणा वियारिया सुहमत्थ-दसणा 5 समंतओ दिट्ठी । चिंतियं च वासवेणं । 'सव्वं इमं परिब्भमियं पिव काणणं,
ण य भगवं सो धम्मणंदणो दीसइ, जं हियए परिठ्ठविय एस मए इहाणिओ 7 राया । ता कहिं पुण सो भगवं जंगमो कप्प-पायवो भविस्सइ । किं वा सुत्तत्थ__ पोरिसिं करिय अण्णत्थ अइक्कंतो होहिइ त्ति । ता ण सुंदरं कयं भगवया । 9 कण्णाणं अमय-रसं दाऊण य दंसणं अदेंतेणं ।
दावेऊणं वर-णिहिँ मण्णे उप्पाडिया अच्छी ।। 11 अहवा जाणियं मए । एत्थ तण-वच्छ-गुम्म-वल्ली-लया-संताणे सुपुप्फ-फल
कोमल-दल-किसलयंकुर-सणाहे बहु-कीडा-पयंग-पिवीलिया-कुंथु-तस13 थावर-जंतु-संकुले भगवंताणं साधूणं ण कप्पइ आवासिउं जे । ता तम्मि
सव्वावाय-विरहिए फासुए देसे सिंदूर-कोट्टिम-तले सिस्स-गण-परिवारो होहिइ 15 भगवं' ति चिंतयंतेण भणिओ महामंतिणा णरवई । 'देव, जो सो तए कुमार
समए सिंदूर-कोट्टिमासण्णे सहत्थारोविओ असोय-पायवो सो ण-याणियइ किं 17 कुसुमिओ ण व' त्ति । राइणा भणियं । 'सुंदरं संलत्तं, पयट्ट तहिं चेव, वच्चामो'
त्ति भणमाणेण गहियं करं करेण वासवस्स । गंतु जे पयत्तो णरवई सिंदूर19 कोट्टिमयलं, जाव य थोवंतरमुवगओ ताव पेच्छइ साहुणो ।
(७२) ते य केरिसे। 21 धम्म-महोवहि-सरिसे कम्म-महासेल-कढिण-कुलिसत्थे ।
खंति-गुण-सार-गरुए उवसग्ग-सहे तरु-समाणे ।।
2) J वासओ. 3) P लोय. 4) Jom. च, J परिभवमाणेण P परिब्भममा०, J सुहमसत्थ०, P दंसमणा. 5) P सव्वमिमं, J परिभवियं, Jom. पिव, P काणेणं. 6) P परिठ्ठाविया. 7) P सुत्तत्तत्थपोरिसी. 8) P होहि त्ति, P ण य सुंदरयं. 9) P सदसणं for दसणं. 10) P णिही, J अच्छिं. 11) P न एत्थ. 12) J सणाह, J कीडपयंग. 13) P साहूणं, P आवसिउं, Jom. जे. 14) P सव्वावयरहिया, Jom. देसे, P कोट्टिमयलो०, J यण for गण. 15) JP चिंतियतेण, J भणियं. 16) P संभमए for समए, P सहत्थरो०, P न याणइ. 17) P पयट्टा, J चेय. 18) P om. जे. 19) P om. य, J थोवंतरं गओ. 20) P केरिसो. 21) P महोयहि. 22) P उयसग्ग.