________________
(७२)
1 पंच-महव्वय-फल-भार-रेहिरे गुत्ति-कुसुम-चेंचइए ।
सीलंग-पत्त-कलिए कप्पतरु-रयण-सारिच्छे ।। जीवाजीव-विहाणं कज्जाकज्ज-फल-विरयणा-सारं ।
साधूण समायारं आयारं के वि झायति ।। 5 स-समय-पर-समयाणं सूइज्जइ जेण समय-सब्भावं ।
सूतयडं सूयगडं अण्णे रिसिणो अणुगुणेति ।। 7 अण्णेत्थ सुट्ठिया संजमम्मि णिसुणेति के वि ठाणगं ।
अण्णे पढंति धण्णा समवायं सव्व-विजाणं ।। संसार-भाव-मुणिणो मुणिणो अण्णे वियाह-पण्णत्ती ।
अमय-रस-मीसियं पिव वयणे च्चिय णवर धारेंति ।। 11 णाया-धम्म-कहाओ कहेति अण्णे उवासग-दसाओ ।
अंतगड-दसा अवरे अणुत्तर-दसा अणुगुणेति ।। 13 जाणय-पुच्छं पुच्छइ गणहारी साहए तिलोय-गुरू ।
फुड पण्हा-वागरणं पढंति पण्हाइ-वागरणं ।। 15 वित्थरिय-सयल-तिहयण-पसत्थ-सत्थत्थ-अत्थ-सत्थाह ।
समय-सय-दिट्ठिवायं के वि कयत्था अहिजंति ।। 17 जीवाणं पण्णवणं पण्णवणं पण्णवेंति पण्णवया ।
सूरिय-पण्णत्तिं चिय गुणेति तह चंद-पण्णत्तिं ।। 19 अण्णाइ य गणहर-भासियाइँ सामण्ण-केवलि-कयाई ।
पच्चय-सयंबुद्धेहिँ विरइयाइँ गुणेति महरिसिणो ।। 21 कत्थइ पंचावयवं दसह च्चिय साहणं परूवेंति ।
पच्चक्खणुमाण-पमाण-चउक्कयं च अण्णे वियारेति ।।
4) P साहूण, J आयारे. 5) P सूयज्जइ. 6) P सूयगडं, J सूअयडं P सूयगडं. 7) J ट्ठाणगं P ठाणाम. 8) P पढंति अन्ने धणा. 9) P विवाह. 10) J पि for पिव, P नवरि. 11) P कहति. 13) P जाणइ, J तिलोय. 14) P वागरण, P पण्हाए वागरण. 15) P सत्थसत्थत्थ for सत्थत्थ, P सत्थ for अत्थ. 16) P वि वयत्था, J अभिजेति. 18) P पन्नत्ति च्चिय, P पन्नत्ति. 20) J पच्चेयइसयबुद्धेहि विरयाई, P पत्तेय, P महारिसिणो. 21) P साहारणं for साहणं. 22) J पच्चक्खाणु०, P चउक्कमण्णे.