________________
(७१)
1 इय णरवइणो दिट्ठी णाणा - विह- दुम - सहस्स - गहणम्मि । वियरइ अप्पडिफलिया महु-मत्ता महुयराण पंति व्व ।। 3 पेच्छइ य णव-कुसुम-रेणु - बहल -मयरंद-चंद -णीसंद-बिंदु - संदोह - ल -लुद्धमुद्धागयालि- हलबोल-वाउलिज्जत-उप्फुल्ल-फुल्ल-सोहिणो साहिणो । तं च 5 पेच्छमाणेण भणियं वासव - महामंतिणा । 'देव दरियारि - सुंदरी - वंद्र - वेहव्वदाणेक्क-वीर, पेच्छ पेच्छ, एए महुयरा णाणावत्थंतरावडिया महु-पाणासव7 रस-वसणा विणडिया । अवि य ।
1
1
उय माहवीय कुसुमे पुणरुत्तं महुयरो समल्लिया । 9 अहवा कारण-वसया पुरिसा वंकं पि सेवंति ।। पत्त-विणिगूहियं पि हु भमरो अलिया कुज्जय - पसूयं । दुज्जण-णिवहोत्थइया णज्जंति गुणेहिँ सप्पुरिसा ।। चंपय-कलियं मयरंद-वज्जियं महुयरो समल्लियइ । आसा-बंधो होहि त्ति णाम भण कत्थ णो हरइ || धवलेक्क- - कुसुम- -सेसं कुंदं णो मुयइ महुयरर - जुवाणो । विमलेक्क-गुणा वि गुणण्णुएहिं णू ण मुंचति ।। अल्लीणं पि महुयरिं पवणुव्वेल्लंत-दल-हयं कुणइ । अहव असोए अइणिद्दयम्मि भण केत्तियं एयं ॥ चूय-कलियाए भमरो पवणाइद्धा कीरए विहो । 19 णूणं रुंटण-सीलो जुवईण ण वल्लहो होइ ।।
मोत्तूण पिगु-लयं भमरा धावंति बउल- गहणेसु । 21 अहवा वियलिय-सारं मलिण च्चिय णवरि मुंचति ॥ भम रे भम रे अइभमिर-भमर - भमरीण सुरय-रस- लुद्धो ।
11
13
15
७९
17
1) P दिट्ठिया, P गहणयंमि. 2) P अप्फडिफलिअया. 3) Jom. णवकुसुम etc. to विणडिया । अवि य उ, P मयरिंदचंदनीसंदा. 4) P वलबोलवाउलिज्जंति उप्फल्ल॰, P फुल्लसाहिणो सोहिणो. 5) P पिच्छमाणेण, P • मंतिणो. 6) P महुरा. 8) P पुणारुत्तं, P समुल्लियइ. 13) P नाम तण किंच नो, J भरइ for हरइ. 14 ) J कुंदं णा P कुंदं तो, J जुआणो. 15) P गुणा वि twice. 16) P पिव महुयरि, P पवणुवेल्लिंत. 17) P असोए इथ णिंदयंमि. 18) J महुअरो for भमरो. 19) J कंटण P रुंढण, J चेय for होइ. 21) P मलिणि, J णवर मुच्चंति. 22 ) P सुरयसुरलोलो ।.