________________
७८
(७१) 1 भणमाणो समुट्ठिओ, आरूढो य एक्कं वारुआसजं करिणिं । अणेय-जण
सय-सहस्स-संवाह-संकुलं फालेंतो राय-मग्गं संपत्तो वेगेणं तं चेय काणणं 3 । तं च केरिसं ।
सहरिस-णरवइ-चिर-दिण्ण-दसण-पसाय-गारवग्घवियं । 5 उज्जाण-सिरी' समं सहसा हिययं व ऊससियं ।।
अवि य णच्चंत पिव पवणुव्वेल्ल-कोमल-लया-भुयाहिं, गायतं पिव णाणा7 विहंग-कलयल-रवेहि, जयजयावंत पिव मत्त-कोइला-राव-कंठ-कूविएहिं,
तजंतं पिव विलसमाण-चूएक्क-कलिया-तज्जणीहिं, सद्दावेंतं पिव रत्तासोय9 किसलय-दलग्ग-हत्थएहिं, पणमंतं पिव पवण-पहय-विणमंत-सिहर
महासालुत्तमंगेहिं, हसंतं पिव णव-वियसिय-कुसुमट्टहासेहिं, रुयंत पिव 11 बंधण-खुडिय-णिवडंत-कुसुमंसु-धाराहिं, पढंतं पिव सुय-सारिया
फुडक्खरालावुल्लावेहि, धूमायंत पिव पवणुद्धय-कुसुम-रेणु-रय-णिवहेहिं, 13 पज्जलंतं पिव लक्खा-रस-राय-सिलिसिलेंत-मुद्ध-णव-पल्लवेहिं, उक्कंठियं पिव
महु-मत्त-माहवी-मयरंदामोय-मुइय-रुणरुणेंत-महु-मत्त-महुयर-जुयाणेहिं ति । 15 अवि य ।
उग्गाइ हसइ णच्चइ रूयइ धूमाइ जलइ तह पढइ । 17 उम्मत्तओ व्व दिट्ठो णरवइणा काणणाभोओ ।।
(७१) तं च तारिसं पेच्छमाणो णरवई पविठ्ठो चेय उज्जाणे । वियारिया य 19 णेण समंतओ कुवलय-दल-दीहरा दिट्ठी, जाव माहवि-मंडवम्मि परिमुज्झइ,
धावइ बउल-रुक्खए, रत्तासोययम्मि आरोहइ, सज्जइ चूय-सिहरए, दीहर21 तालयम्मि आरोहइ, खिज्जइ सिंदुवारए, णिवडइ चंदणम्मि, वीसमइ खणे एला-वणुल्लए ।
1) P एक्कं चारुपसज्जियं करिणी. 2) P om. सहस्स, P वेएणं, P चेव. 4) P दसणा. 5) J सिरीय समयं. 6) J पवणुव्वेलं P पवणुवेल, P लयाहिं. 7) P कलरविहिं, P कोइलाकलाकलाराव, P कोविएहिं. 8) तज्जंतं, P सद्दावंतं. 9) P हत्थेहिं, P वणमंत. 10) J रूअंतं, J पिव वद्धण. 11) J कुसुमंसुएहिं, J सूअ. 12) P °ल्लाविएहिं. 13) J सिलिसेलेत. 14) P मास for मत्त, P जुवाणएहि त्ति, Jom. ति. 18) P नरवई तंमि च्चिय पविट्ठो उ, P om. य. 19) P दीहदिट्ठी, P माहवमंडवं ति. 20) J आगेहइ. 21) J विज्जइ for खिज्जइ, P वीसम खणं एलावण्णुल्लए.