________________
७७
(७०) 1 अणायरेण साहसि । कत्थ वसंतो, कत्थ वा भगवं धम्मणंदणो ।
जो सुरभि-कुसुम-मयरंद-लुद्ध-झंकार-मणहर-रवेण । 3 भमरावलीहि हिययं मयणग्गि-सगब्भिणं कुणइ ।।
भगवं पुण तं चिय मयण-जलण-जालावली-तविजंतं । 5 णिव्ववइ णवरि हिययं जिण-वयण-सुहासिय-जलेणं ।।
संसार-महाकंतार-केसरी जो जणइ रे रायं । 7 मूढ वसंतो कत्थ व कत्थ व भगवं जिय-कसाओ ।। __ता गच्छ, एयस्स अत्तणो दुबुद्धि-विलसियस्स जं भंजस फलयं' ति । रेरे
9 को एत्थ दुवारे' । पडिहारेण भणियं 'जिय देव' । मंतिणा भणियं । ‘दवावेसु ___ इमस्स चम्म-रुक्खस्स दीणाराणं अद्ध-लक्खं, जेण पुणो वि एरिसं ण कुणइ' 11 त्ति भणमाणो महामंती घेत्तूण तं चेय सहयार-मंजरिं आरूढो तुरंगमे, पत्थिओ
य राय-पुरंदरदत्तस्स भवणं, कज्जत्थिणा-जण-सय-सहस्सेहिं अण्णिज्जमाणो 13 ताव गओ जाव राइणो सीह-दुवारं । तत्थ य अवइण्णो तुरंगाओ । पइट्ठो य
जत्थच्छइ पुरंदरदत्तो । उवसप्पिऊण य 15 'कुसुम-रय-पिंजरंगी महयर-झंकार-महर-जंपिल्ला ।
दूइ व्व तुज्झ गोंदी माहव-लच्छीए पेसविया ।।' 17 एवं भणमाणेण राइणो समप्पिया सहयार-कुसुम-मंजरी । राइणा वि सहरिसं ___ गहिया । भणियं च । 'अहो 19 सव्व-जिय-सोक्ख-जणओ वम्मह-पिय-बंधवो उऊ-राया ।
महुयर-जुवइ-मणहरो अव्वो किं माहवो पत्तो ।।' 21 भणियं च मंतिणा ‘जहाणवेसि देव, एह वच्चामो बाहिरुज्जाण-काणणं । तत्थ ___ गंतूण पुलएमो जहिच्छं बाल-माहव-लच्छि' त्ति । राया वि ‘एवं होउ' त्ति ___2) P सुरहि. 3) J वलीहिययं. 4) P तविजंति. 5) P नयर for णवरि. 7) J भयवं. 8) P एयस्स बुद्धी, P om. जं, P फलं for फलयं ति. 9) Jom. दुवारे, J om. मंतिणा भणियं, J दवाएसु. 10) P सुरुक्खस्स केआरणे अद्ध, Jom. वि. 11) P घेत्तूंचेय, P मंजरी, J तुरंगमो. 12) P om. य, P राइणो पुरंदरयत्तस्स. 13) P om. य, P तुरंगमाओ, P पविट्ठो, P om. य. 14) P जत्थच्छए राया पुरंदरयत्तो उयसप्पिऊण या 1. 16) P दूव्व, P तुज्झ गंदी. 17) J त्ति for एवं. 19) P सव्वज्जिय, J ऊराया for उऊराया. 20) P जुयइ. 21) P देव जहाणवेति एहि, J रुज्जाणे. 22) P जहित्थए.