________________
७६
(७०) 1 चूडामणि व्व मण्णइ एक्कं चिय णवर सम्मत्तं ।।
जिण-वयण-बाहिरं सो पडिवज्जइ कास-कुसुम-लहुययरं । 3 मण्णइ सम्मद्दिष्टुिं मंदर-भाराओ गरुययरं ।।
तस्स य राइणो तेण मंतिणा किंचि बुद्धीए किंचि दाणेणं किंचि विक्कमेणं किंचि 5 सामेणं किंचि भेएणं किंचि विण्णाणेणं किंचि दक्खिण्णेणं किंचि उवयारेणं
किंचि महुरत्तणेणं सव्वं पुहइ-मंडलं पसाहियं पालयतो चिट्ठइ त्ति । 7 (७०) तओ तस्स महामंतिणो वासवस्स अण्णम्मि दियहे कयावस्सय
करणीयस्स हाय-सुईभूदस्स अरहंताणं भगवंताणं तेलोक्क-बंधूणं पूया-णिमित्तं 9 देवहरयं पविसमाणस्स दुवार-देसम्मि ताव णाणा-विह-कुसुम-परिमलायड्ढि
यालि-माला-गुंजंत-मणहरेणं खंधावलंबिणा पुप्फ-करंडएणं समागओ 11 बाहिरुज्जाण-पालओ थावरो णामं ति । आगंतूण य तेण चलण-पणाम
पच्चुट्ठिएणं उग्घाडिऊण पुप्फ-करंडयं देव, वद्धाविज्जसि, सयल-सुरासुर-णर13 किंणर-रमणीय-मणोहरो कुसुमबाण-पिय-बंधवो संपत्तो वसंत-समओ'
त्ति भणमाणेण महु-मय-मत्त-भमिर-भमर-रिंछोलि-पंखावली-पवण15 पक्खिप्पमाणुद्धय-रय-णियरा समप्पिया महामंतिणो सहयार-कुसुम-मंजरि त्ति ।
अण्णं च 'देव, समावासिओ तम्मि चेइय-उज्जाणे बहु-सीस-गण-परिवारो 17 धम्मणंदणो आयरिओ' त्ति । तं च सोऊण मंतिणा अमरिस-वस-विलसमाण
भुमया-लएणं आबद्ध-भिउडि-भीम-भासुर-वयणेणं हा अणज' त्ति 19 भणमाणेणं अच्छोडिया स च्चिय विसद्वृत-मयरंद-बिंदु-णीसंदिर-सहयार
कुसुम-मंजरी, णिवडिया य सेय-लओवरि कय-रेणु-लंछणा । भणियं च 21 मंतिणा रे रे दुरायार, असयण्णाणिव्विवेय सच्चं थावरय, वद्धावेसि मं पढम, पहाण सायरं च वसत साहसि, भगवत पुण धम्मणदण पच्छा अप्पहाण
1) P नवरि. 3) P दिट्ठी, P गुरुय. 4) P om. य. 5) J दक्खिणेणं. 6) P छ for त्ति. 7) P om. महा. 8) P ण्हाइसुईभूयस्स, J भयवं. 9) P जाव for ताव. 10) P पुष्प. 11) P वालओ. 12) P पुष्प, Pom. णर. 14) P महुमत्तयमेत्त, Jom. भमिर, P रिछोलीपक्खावली. 16) P निवासिओ, P चेव for चेइय, P सस्स for सीसगण. 17) P नंदणो नाम, P वियसमाण. 18) J भुमलयालएणं. P भिउडिभंगभीमभासुयणेणं. 19) P विसट्टमयरंदबिंदुनीसंदिरा. 20) P सेअलिओ for सेयलउवरि. 21) P असयिण्ण, J पढमं for मं. 22) P साहेमि for साहसि, P भगवं, P अप्पहाणेणं अणायणेणं अणा.