________________
(५५) 1 भणमाणेण पेसिया कुवलय-दल-दीहरा दिट्ठी जणणीए वयण-कमलम्मि ।
तओ भणियं च से जणणीए । 'पुत्त, जहा मेहावीओ आणवेइ तहा कीरउ' 3 त्ति भणमाणीए विसज्जिओ, उवागओ राइणो सयासं । भणियं च राइणा । _ 'भो भो महासवइ, उयट्ठवेह तुरंगे । तत्थ गरुलवाहणं देसु महिंदकुमारहो, 5 रायहंसं समप्पेह वोप्परायहो, रायसुयं सूरसेणहो, ससं पुणं देवरायहो, भंगुरं
रणसाहसहो, हणं सीलाइच्चहो, चंचलं चारुदत्तहो, चवलं बलिरायहो, पवणं 7 च भीमहो, सेसे सेसाणं उवट्ठवेह तुरए रायउत्ताणं, महं पि पवणावत्तं तुरंगमं
देसु त्ति । अवि य 9 कणयमय-घडिय-खलिणं रयण-विणिम्मविय-चारु-पल्लाणं ।
तुरियं तुरंगमं देह कुमारस्स उयहिकल्लोलं ।।' 11 ताव य आएसाणंतरं उवठ्ठविओ कुमारस्स तुरंगमो । जो व केरिसओ । वाउ
सरिसओ, गमणेक्क-दिण्ण-माणसो । मणु-जइसओ, खण-संपत्त-दूर-देसंतरो । 13 जुवइ-सहावु-जइसओ, अइणिरह-चंचलो । खल-संगइ-जइसओ, अत्थिरो ।
चोरु-जइसओ, णिच्चुब्विग्गो त्ति । अवि य खलु-णरिंद-जइसेण णिच्चुत्थद्धेण 15 कण्ण-जुवलुल्लएणं, पिप्पल-किसलय-समेण चलच्चलंतेण सिर-चमरेण, ___ महामुरुक्खु-जइसियए खमखमेतियए गीवए, परिहव-कुविय-महामुणि17 जइसएण फुरुफुरंतेण णासउडेण, महादहु-जइसएण गंभीरावत्त-मंडिएण __उरत्थलेण, विमणि-मगु-जइसएण माणप्पमाण-जुत्तेण मुहेण सुपुरिस-बुद्धि19 जइसियए थिर-विसालए पट्ठियए, वेस-महिल-पेम्म-समेण अणवट्ठिएण
चलण-चउक्केणं । अवि य 21 जलहि-तरंग व्व चलं विजुलया-विलसियं व दुल्लक्खं ।
गज्जिय-हेसा-रावं अह तुरयं पेच्छए पुरओ ।।
1) J णिवेसिया for पेसिया, P om. दल. 2) J जहाणवेइ तहा. 3) J उवगओ, P राइणा सगासं. 4) P अवठ्ठवेह तुरंगमे, P रायहंसु. 5) Jom. रायसुयं, J सेसं for ससं, P रणसाहसहूण, J सिला०. 6) P चारुयत्तहो, P om. च. 7) J सेसो सेसाण उवट्ठवेहा, P पवणवेत्तुं. 9) P खलणं. 10) P •गमं तु देय कुमरस्स य उअहिं.. 11) J उवट्ठिओ, P जो ताव सो केरिसो वाओ जइसओ. 13) J सहाउ, P om. अइ, P संगो for संगइ, P अथिरचोरो. 14) P om. अवि य, J जइसेणा P जइसएण, P निच्चत्थद्धएणं. 15) P जुवलल्ल॰, P किसलजइसएणं सीसेण चलचल०, P om. सिरचमरेण. 16) P महामुरुक्खुरुक्खुजइसिआए खमंखमंतीए गीवाए. 17) J जइसिए, P पुरुपुरतेण, P महद्धहो. 18) P विवणि, P जुत्तेण अंगेण खु पुरिस०. 19) P जइसियाए थिरविलासीए पट्टीए, P महिला, P पेम for पेम्म. 20) P चउक्कएण. 21) P चं for व्व. 22) P हसारावं, J तुरिओ for पुरओ.