________________
(५४)
1 दीसंति कला कोसल-जोग्गा संजणिय-लंछणं पयडं ।
पेच्छइ मुणाल-मउयं रायंगं अह कुमारस्स ।। 3 (५४) दद्रूण य णेह-णिब्भरं च भणियं राइणा ‘कुमार पुत्त, तुह चिर
विओग-दुब्बलंगी जणणी तुह दंसणासा-विमुझंत-संधारिय-हियया दढं 5 संतप्पइ । ता पेच्छसु तं गंतूणं' ति । एवं च भणिय-मेत्ते राइणा ‘जहाणवेसि' __त्ति भणमाणो समुट्ठिओ राइणो उच्छंगाओ, पयट्टो जणणीए भवणं । ताव य
7 पहावियाओ बब्बर-वावण-खुज्जा-वडभियाओ देवीए वद्धावियाओ त्ति । ताव __य कमेण संपत्तो जणणीए भवणं । दिट्ठा य णेण जणणी । तीए वि चिर9 विओग-दंसणाणंद-बाह-भर-पप्पुयच्छीए दिह्रो । संमुहं उयसप्पिऊण य
णिवडिओ से राय-तणओ जणणीए चलण-जुयलए । तीए वि अवयासिओ 11 सुह-सिणेह-णिब्भर-हिययाए, परिउंबिओ उत्तमंगे, कयाई सेस-कोउयाई ।
उयारिऊण य पलोट्टिओ से पाय-मूले दहि-फल-अक्खय-णियरो । तओ 13 कयासेस-मंगलो परिसेस-माइ-जणस्स जहारिहोवयार-कय-विणय-पणामो __णिवेसिओ जणणीए णिय-उच्छंगे । भणिओ य ‘पुत्त, दढ-वज-सिलिंका15 णिम्मवियं पिव तुह हिययं सुपुरिस-सहाव-सरिसं, ता दीहाउओ होहि' ।
'माऊणं सईणं रिसीणं गाईणं देवाणं बंभणाणं च पभावेण पिउणो य अणुहरसु 17 त्ति भणिऊणं अहिणंदिओ माइ-जणेणं तु ।
(५५) ताव य समागओ पडिहारो णरवइणो सयासाओ । आगंतूण य 19 पायवडणुट्ठिएणं विण्णत्तं महा-पडिहारेणं 'कुमार, तुमं राया आणवेइ जहा किर ___ संगाम-समय-धावण-वहण-खलण-चलण-पडिहत्थ-जोग्गाणिमित्तं थोवं21 थोवेसुं चेय दियहेसु णाणा-तुरंगमा आवाहिजंति, ता कुमारो वि आगच्छउ,
जेण समं चेव वाहियालीए णिग्गच्छामो त्ति । तओ 'जं आणवेइ ताओ' त्ति ___2) P मुइयं रायां अंगं कुमा०. 3) P नेय for णेह, J णिब्भरं भणियं च, P विरहविउलियं for चिरविओग. 5) P एव्वं भणियमेत्तो. 6) P ताविय. 7) P वामणयखुजा. 9) P विओय, P भरहपणुयच्छीए, J पप्फुयच्छीए, P समुहं, P om. य. 10) P वियवयासिया. 11) J अइ for सुह, P परिचुंबिओ उत्तिमंगे, J से for सेस. 12) P om. य, J फलक्खय. 13) J परिसमागयस्स जणस्स जहारिहोवयारा. 14) P जणसीए उत्संगे, J वज्जले for वज. 15) P हियवयं सपुरिस, J दीहाउयं होह. 16) P सतीणं. 17) J माइजणेण । ताव. 18) P रो त्ति नर०, J णरवइसया०. 19) P om. तुमं, P महाराया for राया. 20) P om. वहण, Jom. चलण, P चचलण परिहत्थ, P थोयथोएसुं. 21) P बिइय for चेय. 22) P वाहयालीए, P तहाओ जहाणवेइ, J वेत्ति ताओ त्ति.