________________
५०
(५३) 1 जं जं दावेइ कलं हेलाएँ कह वि मंथरं राय-सुओ ।
णज्जइ तहिं तहिं चिय अहिययरं एस णिम्माओ ।। तह वि 3 सोहग्ग-पढम-इंधं सयल-कला-कामिणीण मण-दइयं ।
सुपुरिस-सहाव-सुलहं दक्खिण्णं सिक्खियं पढमं ।। तओ देव, 5 णियय-कुल-माण-पिसुणं गुरु-कुल-वासस्स पायडं कज्जं ।
लच्छीऍ महावासं दुइयं विणयं अदुइयं से ।। 7 जाणइ काले दाउं जाणइ महुरत्तणं मउयया य ।
एक्कं णवरि ण-याणइ वेस पि हु अप्पियं भणिउं ।। 9 सव्व-कला-पत्तटे एक्को दोसो णरिंद-कुमरम्मि ।
पणइयण-अमित्ताण य दाउं पि ण-याणए पढेि ।।' 11 ताव य राइणा 'सुंदरं सुंदर' ति भणमाणेण जलहर-पलय-काल-वियलंत
कुवलय-दल-ललिय-लायण्णा वियारिया रायउत्त-देहम्मि दिट्ठी । दिट्ठो य 13 अणवरय-वेणु-वायणोग्ग-लग्गंत-लंछणा-लंछिओ महासेल-सिहरद्धंतो विय
तुंगो वामो अंस-सिहरो त्ति । तहा अणुदियह-बाहु-जुद्ध-जोगा समय-भुया15 समप्फोडण-किण-कढिणियं दिलु लच्छीय मंदिरं पिव वच्छयलं, तहा
अणवरय-धणुजंत-कड्डणा-कढिण-गुण-घाय-कक्कसं वामं भुया-फलिहं, 17 दाहिणं पि विविह-असिधेणु-अविसेस-बंधण-जोग्गालक्खिज्जमाण-किणंकियं
पेच्छइ त्ति । तहा अणवरय-मुरय-ताडण-तरलियाओ दीह-कढिणाओ पुलएइ 19 अंगुलीओ त्ति । अणेय-णट्ट-करणंगहार-चलण-कोमलाइं सेसयाई पि से
पलोएइ अंगयाइं । सिंगार-वीर-बीहच्छ-करुण-हास-रस-सूययाइं णयणाणि 21 वि से णिज्झाइयाई, अणेय-सत्थत्थ-वित्थर-हेऊदाहरण-जुत्ति-सावट्ठभं
वयणयं ति । अवि य ।
1) P हेलाय विकह व. 2) P नेज्जइ. 4) P तदो for तओ. 5) P नियकुलकम्माण. 6) P लच्छीय, J सहावासं, J अइदुइअं. 7) P मडझरत्तणं समउ०. 8) P नवर न जाणइ, P वेसिं पि, P अप्पिउं. 9) J पत्तट्ठो. 10) J पणिईयण P पणई पणमित्ताण, P दाउं चिय नयण एएहिं. 11) Pom. ति. 12) J लायण्ण. 13) P वायणलग्गंतलंछण. 14) P वासो for वामो, J जुज्झजोग्गो, P समलुया समप्फोडणंकेण. 15) J मंदिरयं, J वच्छलयं. 16) P कड्डिणा, P ग्घायं, J वामभुआदलिहं, P भुयप्फलिहं. 17) J असिधेणुं अविसेस, P पवेस for अविसेस. 18) J तदा for तहा, P मुखताडण, J वलिअउ for तरलियाओ, P दीहर for दीह, J कढिणीओ, P पुलइए. 19) P नट्टकरणमहावहावरलक्खण, P पि सेसयाई से. 20) J पुलएइ, P अंगाइ, P बीभत्स, P सूइयाइं. 21) P वि सेस निज्झा, P सत्थरत्थ, J जुत्तीवयणं अत्ति. 22) Jom. अवि य.