________________
(५३)
1 वागरणं वेय-सुई गंधव्वं गंध-जुत्ती य ।।
संखं जोगो वारिस-गुणा य होरा य हेउ-सत्थं च । 3 छंदं वित्ति-णिरुत्तं सुमिणय-सत्थं सउण-जाणं ।।
आउज्जाणं तुरयाणं लक्खणं लक्खणं च हत्थीणं । 5 वत्थु वट्टा खेड्ड गुहागयं इंदजालं च ।।
दंत-कयं तंब-कयं लेप्पय-कम्मा चेय विणिओगो । 7 कव्वं पत्त-च्छेज्ज फुल्ल-विही अल्ल-कम्म च ।।
धाउव्वाओ अक्खाइया य तंताइँ पुप्फ-सयडी य । 9 अक्खर-समय-णिघंटो रामायण-भारहाइ च ।।
कालायस-कम्मं सेक्क-णिण्णओ तह सुवण्ण-कम्मं च । 11 चित्त-कला-जुत्तीओ जूय जंत-प्पओगो य ।।
वाणिज्जं मालाइत्तणं च खारो य वत्थ-कम्मं च । 13 आलंकारिय-कम्म उयणिसयं पण्णयर-तंत ।।
सव्वे णाडय-जोगा कहा-णिबंध फुडं धणुव्वेओ । 15 देसीओं सूव-सत्थं आरुहयं लोग-वत्ता य ।।
ओसोवणि तालुग्घाडणी य मायाओं मूल-कम्मं च । 17 लावय-कुक्कुड-जुद्धं सयणासण-संविहाणाई ।।
काले दाणं दक्खिण्णया य मउयत्तणं महुरया य । 19 बाहत्तरं कलाओ वसंति समयं कुमारम्मि ।।'
(५३) तओ भणियं राइणा ‘उवज्झाय, एताणं कलाणं मज्झे कयरा पुण 21 कला विसेसओ रायउत्तेण गहिया परिणया वा, कहिं वा अहिओ अब्भासो' ___त्ति । भणियं च उवज्झाएण 'देव,
___1) P वायरणं वेयसुती. 2) P यंखजोगो वरिसणगुणा. 3) P वित्ती, P समणसत्थं. 4) J आउजाणं तुरअलक्खणं. 5) P वत्थुवड्डाखड्डे. 6) J दंतजालं दंतकयं P दंतकम्मं तंबकम्मं, J कयं लेप्पयं लेप्पयक०. 7) J °च्छेजं अस्स (ल्ल?) कम्मं च फुल्लविहिं धाउव्वायं, P फुल्लव्विही. 8) P अक्खाइयाई त०, P पुप्फुसडी. 9) J पय for समय. 10) P सुवन्नकरणं च. 11) J पओगो P प्पओगा. 12) J अल्ल for वत्थ. 13) P कारियं, J पल्लग for पण्णयर. 14) Jणागर for णाडय, P नाडयजोगो कहानिउद्धं. 15) J लोअवत्ता, P लोगजुत्ता. 16) J ओसोवणी तालूघाडणी, P तालुग्घाडणा य पासाओ. 17) P कुक्कड. 19) P बाहत्तरी. 20) P om. एताणं, J om. पुण. 21) P रायपुत्तेण, P च for वा, P अव्वासो.