________________
४८
(५२)
1 वियंभमाण-बाह-जल-णिब्भर-णयण-जुवलएणं पसारिय-दाहिण-बाहु___ दंडेण संलत्तं ‘उवज्झाय, किं अभिगओ कला-कलाओ कुमारेण ण व' त्ति 3 । भणियं च उवज्झाएण 'देव, फुडं भणिमो, ण गहिओ कला-कलावो
कुमारेणं' ति । तओ राइणा गुरु-वज-पहार-णिद्दउद्दलिय-कुंभत्थलेण विय 5 दिसा-कुंजरेण आउड्डिय-थोर-दीहर-करेण भणियं ‘कीस ण गहिओ' ।
उवज्झाएण भणियं 'देव, मा विसायं गेण्ह, साहिमो जहा ण गहिओ' । 7 (५२) 'आसि किर एत्थ पढम-पत्थिवो कय-धम्माहम्म-ववत्थायारो
भयवं पयावई । तेण किर भरह-णरिंद-प्पमुहस्स णियय-पुत्त-सयस्स साहिओ 9 एस कला-कलावो । तेहिं वि महा-मईहिं गहिओ । तओ तेहि वि अण्णोण्ण
णियय-पुत्त-णत्तुयाणं । एवं च देव, कमेण णरणाह-सहस्सेसु रायपुत्त-सएसु 11 राय-कुमारिया-णिवहेसु य महामईसु संचरमाणो पारंपरेण एस कला-कलावो
एयं कालंतरमुवागओ । तओ अणुदियहं हाणीए कालस्स ण कोइ तारिसो 13 कला-कलाव-गहण-धारण-समत्थो एत्थ पुहइ-मंडले अत्थि त्ति । तओ देव,
असरणेण पलीण-कुल-वंस-णाहेण दुस्सील-महिला-सत्थेण विय कला15 कलावणं चेव संपयं सयंवरं गहिओ कुमारो त्ति । तेण णाह, भणिमो ण गहिओ
कुमारेण कला-कलावो' त्ति । तओ सविसेस-जाय-पहरिसेण गहिओ कुमारो 17 राइणा, ठविओ य उच्छंगे, उवऊढो य णेह-णिब्भरं, चुंबिओ उत्तिमंगे,
पुच्छिओ य ‘पुत्त कुमार, कुसलं तुह सरीरस्स' । तओ सविणय-पणउत्तमंगेण 19 'देवस्स चलण-दसणेणं संपयं कुसलं' ति संलत्तं कुमारेणं ति । भणियं च राइणा ___ ‘उवज्झाय, काओ पुण कलाओ गहियाओ कुमारेणं' ति । उवज्झाएण भणियं 21 ‘देव, णिसुणिज्तु । तं जहा ।
आलेक्खं पढें जोइसं च गणियं गुणा य रयणाणं । ___2) P संलत्तत्तम्, P गहिओ for अभिगओ, J कुमारेण त्ति य ।. 3) J कलाओ. 4) P पहरिनद्दलियकुभ, J रेण विय आउट्टियं. 5) P om. थोर, P दीह for दीहर, P कीस न कहिओ. 6) J जह for जहा, J गहिआओ. 7) J पत्थिओ P पढमत्थिवो, P धम्म for हम्म, J हम्मधवत्थारो. 8) P पमुहस्स तिययस्स साहिओ. 9) P तेहिं मित्तेहिंमिमहामइगहिओ, P तेहिं मि अन्नाणनियय. 10) P नरनाह ससोसुरायउत्त. 11) P महामइसु, J परंपरेण, J एक्क for एस. 12) J एवं for एयं, J •मुवगओ, P न कोइ. 13) P धारणा. 14) P दुसील. 15) P कलावे य संपयं. 17) Jom. उवरूढो य. 18) J पणतुत्त०, P सविणसंपणामिओ उत्तिमंगेण. 19) P कुमारेण त्ति. 20) P उण for पुण. 21) J णिसुणेज्ज तुम for णिसुणिजंतु. 22) P चूढू for णटुं, P om. च.