________________
xa
(५१) 1 वड्डिउं पयत्तो । अवि य ।
हत्थाहत्थिं घेप्पइ पिज्जइ णयणेहिँ वसइ हिययम्मि । 3 अमयमइओ व्व घडिओ एसो णूणं पयावइणा ।।
अह ललियक्खर-महुरं जं जं कुमरस्स णीइ वयणाओ । सुकइ-भणियं व लोए तं तं चिय जाइ वित्थारं ।। किं बहुणा,
चंकमिएहिं तह पुलइएहिँ हसिएहिँ तस्स ललिएहिं । 7 चरिएहिँ राय-लोओ गयं पि कालं ण लक्खेइ ।।
अणुदियह-वड्डमाणो लायण्णोयर-समुद्ध-णीसंदो । अट्ठ-कलो व्व मियंको अह जाओ अट्ठ-वरिसो सो ।।
अह तिहि-करणम्मि सुहे णक्खत्ते सुंदरम्मि लग्गम्मि । 11 सिय-चंदण-वासहरो लेहायरियस्स उवणीओ ।।
जत्थ ण दीसइ सूरो ण य चंदो णेय परियणो सयलो । 13 तम्मि पएसम्मि कयं विज्जा-घरयं कुमारस्स ।।
लेहायरिय-सहाओ तम्मि कुमारो कलाण गहणट्ठा । 15 बारस वरिसाइँ ठिओ अदीसमाणो गुरुयणेणं ।।
अह बारसम्मि वरिसे गहिय-कलो सयल-सत्थ-णिम्माओ । 17 उक्कंठियस्स पिउणो णीहरिओ देव-घरयाओ ।।
तो कय-मज्जणोवयारो धोव-धवल-हंसगब्भ-णियंसणो सिय-चंदण-चच्चिय19 सरीरो सुपसत्थ-सुमण-माला-धरो णियय-वेस-सरिस-पसाहण-प्पसाहिय
गुरु-जण-मग्गालग्गो आगओ पिउणो चलण-जुयल-समीवं कुमारो । 21 उयसप्पिऊण य गरुय-सिणेह-णिब्भ-रुक्कंठ-पूरमाण-हियय-भर-गरुइएण विय कओ से राइणो पणामो । तओ राइणा वि असरिस-णेह-चिर-विरह
2) P हत्थाहत्थाहत्थं. 3) P अमइम०, P पयावइणो. 4) P वयणीओ. 5) P च for व, P वित्थरमुवेइ for जाइ वित्थारं. 6) J चक्कमिएहिं P वक्कमि. 8) P वट्टमाणो लायण्णोदर. 11) J वासधरो. 12) परियणे सयणे. 13) P विजाहरहं. 15) P वासाई for वरिसाई, J ट्ठिओ, P असीसमाणो. 16) P बारसमे, P कला. 18) P धोयधवल, P गब्भिणि०. 19) J सुपसत्थो, P समणमालाहरो, J णियपवेस, P सरियस, Jह्न पसाहणसमाहियगुरूणमग्गा. 20) Jom. जुयल, J कुमारो त्ति उवस. 21) P om. य, P गुरुय, J णिब्भरकंठ, P निब्भरुक्कंठा, P हिययमगएण त्ति य.