________________
४६
(५०) 1 जहा भणियाइं तं तहा भवंति । तओ देव, एरिसं एयं वंगाल-रिसी-णिद्दिटुं
। जइ रासी बलिओ रासी-सामी-गहो तहेव, सव्वं सच्चं । अह एए ण 3 बलिया कूरग्गह-णिरिक्खिया य होंति, ता किंचि सच्चं किंचि मिच्छं' ति ।
(५०) तओ भणियं राइणा ‘एवमेयं ण एत्थ संदेहो' त्ति । ‘ता वीसमसु 5 संपयं' ति आइटुं च राइणा संवच्छरस्स सत्त-सहस्सं रूवयाण । समुट्ठिओ राया
कय-मज्जणो उवविठ्ठो आवाणय-भूमी । सज्जिया से विविह-कुसुम-वण्ण7 विरयणा आवाणय-भूमी, सज्जियाइं च अहिणव-कंदोट्ट-रेणु-रंजियाई महु
विसेसाई, दिण्णाइं च कप्पूर-रेणु-परिसप्पंत-धवलाई आसव-विसेसाई, 9 पिज्जति अहिणव-जाई-कुसुम-सुरहि-परिमलायाड्डियालि-रुयाराव
रुणरुणेताओ णिब्भर-रसमुक्कंठियाओ सुराओ त्ति । पाऊण य जहिच्छं संलीणो 11 भोयणत्थाणि-मंडवं । तत्थ जहाभिरुइयं भोत्तूण भोयणं उवगओ अत्थाण-मंडवं
ति । एवं च विविह-खज-पेज-दाण-विण्णाण-परियणालाव-कहासुं अइक्कतो 13 सो दियहो । एएणं चेय कमेणं सेस-दिवसा वि ताव जाव संपुण्णो बारसो
दियहो । तत्थ राइणा सद्दाविया वास-महारिसि-समा महा-बंभणा । संपूइऊण 15 भणियं राइणा ‘एयस्स बालस्स किं णाम कीरउ' त्ति । तेहिं भणियं 'जं चेय
महाराइणो रोयइ'त्ति । भणियं राइणा ‘जइ एवं ता णिसामेह दियाइणो । 17 कुवलयमाला चंदो दोण्णि वि दिट्ठाइँ जेण सुमिणम्मि ।
णामं पि होउ तम्हा कुवलयचंदो कुमारस्स ।। 19 जेण य सिरीऍ दिण्णो गुरु-साहस-तोसियाएँ रहसेणं ।
सिरिदत्तो त्ति य तम्हा णाम बिइयं पि से होउ ।।' 21 (५१) एवं च कय-णामधेओ पंच-धाई-परिक्खित्तो अणेय-णरवइ_ विलया-सहस्स-धवल-लोयण-माला-कुमुय-वण-संड-मुद्धड-मियंकओ विय ____1) P भवणं ति, P om. एयं वंगालरिसी. 2) P रासिचलिओ रासीसानीसगहो, J तदेव, P ता देव, P ते for एए. 3) J कूरगह, P निरक्खिया, J om. य. 4) P तओ राइणा भणियं, P om. एवमेयं. 5) J सयसहस्सं. 7) P विरयणी. 8) P om. च, J परिअप्पंत P धरपंत, P आसविसेसाई पिज्जइ. 9) P कुमयसुरट्ठिपरि०, Jom. रुया, P रूया. 10) J रुणुरु, J णिब्भरुक्कठियाओ, P पाऊणयं, P अल्लीणो for संलीणो. 11) J भोअणत्थाणमण्डवं ति एवं च P ०मडवंमि. 13) P दिवसो एतेणं चेव, P सेसदियहा. 14) P महरिसि, P महावंतणा. 15) P भणिया, P चेव सं महा०. 16) J एयं for एवं. 17) P कुवलयमालाचंदो कुमारस्स for the entire verse कुवलयमाला etc. 18) J नामंमि. 19) P जेणे य सिरीय, P रहसेणा. 20) सिरिपुत्तो वि य, P बीयं for बिइयं. 21) P किय for कय, P धाइ, P आणेइनरवई.