________________
(३३)
२९ 1 आगया उवइट्ठा उवविठ्ठा जहारुहेसु आसणेसु सुहासणत्था य । भणिया य
राइणा ‘भो हो सुर-गुरु-पमुहा मंतिणो, अज्ज एरिसो एरिसो य वुत्तंतो' । देवीए 3 कोव-कारणं अत्तणो पइज्जारुहणं सव्वं साहियं । 'तओ एयम्मि एरिसे वुत्तंते
किं करणीयं ति मंतिऊण साहह तुब्भे किं कीरउ' त्ति । तओ मंतीहिं भणियं 5 'देव,
तण-मेत्तं पिव कजं गिरि-वर-सरिसं असत्तिमंताणं । 7 होइ गिरी वि तण-समो अहिओय-सकक्कसे पुरिसे ।।
तेण देव, जं तए चिंतियं 9 तं कुविय-कयंतेण वि हु अण्णहा णेय तीरए काउं ।
कुविओ वि जंबुओ कुणइ किं व भण तस्स केसरिणो ।। 11 भण्णइ य देव,
जाव य ण देंति हिययं पुरिसा कज्जाइँ ताव विहडंति । 13 अह दिण्णं चिय हिययं गुरुं पि कजं परिसमत्तं ।। ___ तओ देव, जं तए चिंतियं तं तह च्चेय । सुंदरो एस एरिसो देवस्स 15 अज्झवसाओ । जेण भणियं किर रिसीहिं लोय-सत्थेसु ‘अउत्तस्स गई णत्थि'
त्ति । अण्णं च देव, सव्वाई किर कज्जाइं पिइ-पिंड-पाणिय-पयाणाईणि विणा 17 पुत्तेण ण संपडंति पुरिसाणं । तहा महा-मंदर-सिहरोयरि-परूढ-तुंग-महावंसो
विय उम्मूलियासेस-तरु-तमाल-साल-मालेण पलय-कालुग्घाय-मारुएण विय 19 रिवुयणेण राय-वंसो बहूहिं णाणुण्णामण-वियत्थणाहिं उम्मूलिज्जइ, जइ ण पुत्तो ___दढ-मूल-बंधण-सरिसो हवइ त्ति । भण्णइ य । 21 जस्स किर णत्थि पुत्तो विज्जा-विक्कम-धणस्स पुरिसस्स ।
सो तह कुसुम-पसिद्धो फल-रहिओ पायओ चेव ।।
1) P om. उवइट्ठा, P सहास०. 2) P भो for हो, P प्पमुहा, P अजरि एरिसो वु०. 3) P पइण्णारु०, P om. सव्वं. 4) Jom. तुब्भे. 5) P देवा. 6) P gives here the verse जाव...परिसमत्तं instead of तणमेत्तं... पुरिसे, P •त्तिवन्नाणं. 7) J होंति गि०, P व for वि, P तणसोमो, J सहिउव्वस P अहिओगस, P पुरिसो. 8) P तओ for तेण. 9) P om. हु, J अणहा. 10) J जंबुओ किं कुणइ किं व भणह, P च for व, Jom. तस्स P तसि. 12) P has here the verse तणमेत्तं.....पुरिसे ।। instead of जाव.....परिसमत्तं ।, P य नादंति, P ताई वि०. 14) P एसो, P om. एरिसो. 15) J स्सज्झवसाओ, P सत्थेसु जहा अ०. 16) J देव किर सव्वाई कज्जाइं, J पिति P पिई. 17) J ०डंति त्ति पुरि०, J सिहरोअरोअरिपढमतुंग, P रोयरप०. 18) J वि for विय, P तमालमाल, P पेलय, J कालप्पय. 19) J रिवुअणेण P रिवुजणेणा, P नामुन्नामण, P वियड्ढणाहि, P om. ण. 20) J गूढ for मूल. 22) P समिद्धो for पसिद्धो, P पावयं चेव.