________________
(३४) 1 ता देव, सुंदरो एस देवस्स परक्कमो, किंतु किंचि विण्णवेमि देवं । चिटुंतु एए
ससिसेहर-सामि-महामास-विक्कय-कच्चायणी-समाराहण-प्पमुहा पाण3 संसय-कारिणो उवाया । अत्थि देवस्स महाराय-वंस-प्पसूया पुव्व-पुरिस
संणेज्झा रायसिरी भगवई कुल-देवया । तं समाराहिउं पुत्त-वरं पत्थेसु'त्ति । 5 तओ राइणा भणियं 'साहु, हो विमल-बुद्धि साहु, सुंदर संलत्तं ति । जेण भण्णइ
पुव्व-पुरिसाणुचरियं जं कम्ममाणिंदियं हवइ लोए । 7 पुत्तेण वि कायव्वं तं चिय एसो जणे णियमो ।।
अण्णं च सयल-तेलोक्क-णरिंद-वंद्र-पत्थणिज्ज-दरिसणाए भगवईए रायसिरीए 9 दंसणं पि दुल्लहं, अच्छड ता वरो त्ति । दसणेण चेय तीए सव्वं सुंदर होहि'
त्ति भणिऊण समुट्ठिओ राया महासणाओ मंतियणो य । 11 (३४) अह अण्णम्मि पूस-णक्खत्त-जुत्ते भूय-दियहे असेस-तिय
चउक्क-चच्चर-सिंघाडग-सिवाणं खंद-रुंद-गोविंद-चंद-तियसिंद-गइंद13 णाइंदारविंदणाहाणं तहा जक्ख-रक्खस-भूय-पिसाय-किंणर-किंपुरिस____ महोरगाईणं देवाणं बलिं दाऊण तहा चरग-परिवायय-भिक्खभोय-णिगंथ15 सक्क-तावसाईणं दाउं जहारुहं भत्त-पाण-णियंसणाईयं, तहा दुग्गय-दुक्खिय___पंथ-कप्पडियादीणं मणोरहे पूरिऊणं, तहा सुणय-सउण-कायल-प्पमुहे पुण्ण17 मुहे काऊण, आयंत-सुइ-भूओ धोय-धवल-दुगुल्लय-णियंसणो सिय-चंदण
सुमण-मालाहरो पासट्ठिय-परियणोधरिय-कुसुम-बलि-पडलय-णिहाओ 19 पविठ्ठो राया देवहरयं । तत्थ य जहारिहं पूइऊण देवे देवीओ य, तओ विरइओ __मणि-कोट्टिमयले चंदण-गोरोयणा-दोव्वंकुर-गोर-सिद्धत्थ-सत्थियक्खय21 सिय-कुसुमोवयार-णिरंतरो परम-पवित्तेहिं कुसुमेहिं सत्थरो त्ति । तओ
पेसियासेस-परियणो राया णिसण्णो कुस-सत्थरे, णिसमिऊण य कमल-मउल
1) P तेण for देव, P सुंदरो देवस्स एस पर०, J एससिसिर (some correction seen). 2) P सामिहामंस, J विक्कयं कच्चाइणि, P oमारुहण, Jom. प्पमुहा. 4) J भगवइ, P ०राहिय. 5) P भणिओयं, Jom. साहु (second). 6) J साण च०, P मंणदियं सहइ. 7) P य for वि, P जणो. 8) P तइलोक्क, P चंद्र, P om. भगवईए. 9) P वावारो for ता वरो, P ०णेणं तीए चेव सव्वं, P होहिइ त्ति. 10) P समुवट्ठिओ, P सीहा• for महा०. 11) P अन्नंमि दियहे पू०, P दियहो. 12) P चच्चरे, P खंड, Jom. चंद, J गइंदारविं०. 13) J भूत for भूय. 14) P देव्वाणं, P दाऊणं, P चरयपरिव्वाय भिक्खु०. 15) P पाणं, P दुग्गह. 16) P •डियाणं, J सुणया, P कायप्प०, P परितुढे for पुण्णमुहे. 17) J सुच्चीहोउं, J दुग्गुल्लय, P दुगुलनि०. 18) P हरणो, J पास परिअणधरिअ. 19) Jom. य, P om. देवे, P थिरईओ. 20) P गोरोयणो, P ०व्वंकुरु, P सिद्धसत्थियकयसिय. 22) J पेसिओ परिअणो, P य राया, J कुसुम for कुस.