________________
(३२)
1 सिहरेसु । तओ वण-गएण व कर-पब्भार-कलिया मुणालिणि व्व
उक्खिविऊण आरोविया वामम्मि ऊरुयम्मि । तओ ससज्झस-सउक्कंप3 लज्जावणय-वयण-कमला भणिया राइणा । 'पिए, जं तुम भणसि तं मए
अवस्सं कायव्वं । तेण विमुंच विसायं, मा कुणसु अद्धिई, णिब्भच्छेहि सोगं, 5 परिहरसु संतावं, मज्जसु जहिच्छियं, भुंजसु भोयणं ति ।
(३२) सव्वहा जइ वि पिए, 7 णिसियासि-छेय-धारा-गलंत-रुहिर-लव-छिमिछिमायंत ।
तिणयण-पुरओ हणिऊण णियय-मसं भुय-प्फलिहा ।। 9 जइ वि तिसूल-णिवडिय-महिसोवरि-णिमिय-चारु-चलणाए ।
कच्चाइणीएँ पुरओ सीसेण बलिं पि दाऊण ।। 11 जइ वि दर-दड्ड-माणुस-पहरिस-वस-किलिकिलेंत-वेयाले ।
गंतुं महा-मसाणे विक्केऊणं महामंसं ।। 13 डझंत-बहल-परिमल-फुरंत-सिर-सयल-मिसिमिसायत ।
धरिऊण गुग्गुलं सुयणु जइ वि साहेमि भत्तीए ।। णियय-बहु-रुहिर-विच्छड्ड-तप्पणा तुट्ठ-भूय-सुर-संघं ।
आराहिउँ फुडं चिय रोई जइ माइ-सत्थं पि ।। ___ इय सुयणु तुज्झ कज्जे पत्थेऊणं पुरंदरं जइ वि ।
तह वि मए कायव्वो तुज्झं पिय-पुत्तओ एक्को' ।। 19 इय णरवइणा भणियं सोऊणं हरिस-णिब्भरा देवी ।
भणिउं ‘महा-पसाओ' त्ति णिवडिया चलण-जुवलम्मि ।। 21 (३३) तओ समुट्टिओ राया आसणाओ देवी य । कय-मज्जण-भोयणा
य संवुत्ता । णरवइणा वि आइट्ठा मंतिणो 'सिग्घमागच्छह त्ति । आएसाणंतरं ____1) P करिब्भार, P उक्खुवि०. 2) P वामयंमि, J सेउक्कंप. 3) J अवस्स, P व्वं ति ।. 4) P अधिई, J णिब्भत्थेहि P निब्भच्छेहिं, P सोयं. 5) P जहिच्छं. 6) P पिए जइ वि. 7) J च्छेय, P च्छिमिच्छिमायतं, J यंत. 8) J पुरओ ।, P ऊण हुयासणं नियमासं, J०मांसं (?), P भुयफलिया ।. 9) P निवाडिय, J णियय. 11) J वेयालो. 13) P फुट्टत, J सिहर, P सिमिसिमायंतं. 14) P सुयलणु, P वि वामंमि भित्तीए. 15) P नियबाहु, J विच्छडंत. 16) P हियं, P माणसत्थं. 17) J कए । for कजे. 20) P जुयलंमि. 21) P भोयणो. 22) P om. य, P वुत्तो ।, P गच्छं ति ।