________________
२२
(२३)
सर-सय-1
1 पोंडरीय - संकुलं संपत्तं देवस्स संतियं बलं । जुज्झं च समाढत्तं । तओ देव, - णिरंतरं खग्गग्ग खणखणा - सद्द-बहिरिय - दिसिवहं दलमाण-संणाह3 च्छणच्छणा-संघट्टट्ठेत- जलण - जाला - कराल - भीसणं संपलग्गं महाजुद्धं । ताव य देव, अम्ह-बलेणं विवडेंत - छत्तयं णिवडंत - चिंधयं पडंत-कुंजरं रडत-जोहयं 5 खलंत-आसयं फुरंत-कोंतयं सरंत - सर - वरं दलंत-रह-वरं भग्गं रिउ-बलं ति । तओ घेप्पंति सार-भंडारयाई सेणिएहिं । ताणं च मज्झे एक्को बालो अबाल7 चरिओ पंच-वरिस-मेत्तो तस्स राइणो पुतो ससत्तीए जुज्झमाणो गहिओ अम्हेहिं । तओ देव, एस सो दुवारं पाविओ अम्हेहिं' ति । राइणा भणियं 'कत्थ 9 सो, पवेसेसु तं । 'जहाणवेसु' त्ति भणमाणो णिग्गओ, पविट्ठो य तं घेत्तुं भणियं च 'देव, एस सो' त्ति ।
1
11
(२३) कुमारो वि भविस्स-महा-गंधगओ विय अदीण-विमणेहिं दिट्ठवाएहिं पलोएंतो सयलमत्थाण - मंडलं उवगओ राइणो सयासं । तओ राइणा 13 पसरतंतर- सिणेह - णिब्भर - हियएण पसारिओभय-दीहर-भुया - दंडेहिं गेण्हिऊण
अत्तणो उच्छंगे णिवेसिओ, अवगूढो य एसो । भणियं च णरवइणा 'अहो 15 वज्ज - कठिण - हियओ से जणओ जो इमस्स वि विरहे जिय' त्ति । देवीए वि पुत्त-णेहेणमवलोइऊण भणियं 'धण्णा सा जुयई जीए एस पुत्तओ, दारुणा य 17 सा जायस्स विरहम्मि संधीरए अत्ताणयं' ति । मंतीहिं भणियं 'देव, किं कुणउ, एरिसो एस विहि-परिणामो, तुह पुण्ण-विलसियं च एयं । अवि य । 19 कस्स वि होंति ण होंति व अहोंति होंति व कस्स वि पुणो वि । एयाओं संपयाओ पुण्ण-वसेणं जणवयम्मि ।।
(२४) एत्थंतरम्मि हिययब्भंतर - गुरु- दुक्ख - जलण-जालावलि-तत्तेहिं बाह-जलल-लवेहिं रोविउं पयत्तो कुमारो । तओ राइणा ससंभ्रमेण गलिय-बाह
21
1) P देवसत्तियं, P जुद्धं. 2) P दरल०, P सन्नाह. 3) P च्छणसं ० . 4) J देवम्हबलेण, J om. विवडेंतछत्तयं, P बलितविंधयं. 5 ) P रिपु. 6) P भंडाराई, J ताणिएहि for सेणिएहिं. 7 ) P चरिउ, P ससूत्ती ०. 8) P पवियो, J • हि त्ति. 9) P पवेससु, P ॰वेस त्ति, J अ for य Which Pom., J णियं व for भणियं च. 11) P गंधराओ, Jar P विव, Pom. दिट्ठिवाएहिं. 12) P पलोयंतो, P उवागओ, J om. तओ, J राइणा वि, 13 ) P • रंतसिणेह, P गिन्हि ० . 14) P च राइणा. 15) J कढण से, P देवीय, 16) J जीय. 17 ) P सा जा इमस्स, P तं धीरेs for संधीर, P मंतीहि. 18) P विहसियं. 19) P इ for वि, J वि for व, P अह होंति व कस्स वी पुणो हुति 1. 20) P पुन्न. 21) P •वली, J तत्तेहि . 22) J वाहा.