________________
(२१) 1 बिंब-मंथरं उत्तुंग-गरुय-पओहर-भरोवणामियाए ईसि णमिऊण राइणो
विमल-कमल-चलण-जुवलयं विण्णत्तं देवस्स । ‘देव, एसो सबर-सेणावइ3 पुत्तो सुसेणो णाम । देवस्स चेय आणाए तइया मालव-णरिंद-विजयत्थं गओ
।सो संपयं एस दारे देवस्स चलण-दसण-सुहं पत्थेइ त्ति सोउं देवो पमाणं' 5 ति । तओ मंतियण-वयण-णयणावलोयण-पुव्वयं भणियं राइणा ‘पविसउ'
त्ति । तओ 'जहाणवेसि' त्ति ससंभममुट्ठिऊण तुरिय-पय-णिक्खेवं पहाइया 7 दुवार-पाली उयसप्पिऊण य भणिओ ‘अज पविससु' त्ति ।
(२१) तओ पविठ्ठो सुसेणो । दिट्ठो य णरवइणा वच्छत्थलाभोय9 मंडलग्गाहिघाय-गरुय-वणाबद्ध-दीहर-धवल-खोम-वण-पट्टओ त्ति, तियस___णाहो इव पोंडरीय-वयणोवसोहिओ, पहरिस-वस-वियंभमाण-वयण-सयवत्तेणं 11 साहेंतो इव सामिणो जय-लच्छिं सेणावइ-सुओ त्ति । उवसप्पिऊण य पणमिओ
णेण राया । राइणा वि ‘आसणं आसणं' ति आइसमाणेण पसारिय-दीहर13 दाहिण-भुया-दंड-कोमल-करयलेणं उत्तिमंगे छिविऊण संमाणिओ । तओ
कय-देवी-पणामो असेस-मंतियण-कय-जहारुह-विणओ य उवविठ्ठो 15 आसणे । सुहासणत्थो य हिययभंतर-घर-भरिय-उव्वरंत-पहरिसामय-णीसंद
बिंदु-संदोहं पिव मुंचमाणेणं णिद्ध-धवल-विलोल-पम्हल-चलंत-णयण17 जुवलेणं पलोइऊण राइणा 'कुमार, कुसलं' ति पुच्छिओ । सविणयं पणमिऊण
उत्तिमंगेण 'देवस्स चलण-जुयल-दसणेणं संपयं खेमं' ति संलत्तं कुमारेण । 19 (२२) पुच्छिओ राइणा ‘मालव-णरिदेण सह तुम्हाणं को वुत्तंतो' त्ति । __ भणियं सुसेणेण । ‘जयउ देवो । इओ देव-समाएसेणं तहिं चेय दिवसे दरिय21 महा-करि-तुरय-रह-णर-सय-सहस्सुच्छलंत-कलयलाराव-संघट्ट-घुट्ठमाण__णहयल गुरु-भर-दलंत-महियलं जण-सय-संबाह-रुभमाण-दिसावह उद्दड___1) J गुरुय, P भारावणा, P अव for ईसि. 2) P om. कमल, P जुयलं विनत्तं, P om. देवस्स, Jom. देव, P वइणो उत्तो. 3) P सुसेणे नामा ।, P देवपासे चेव. 4) J पमाणो, Jom. ति ।. 5) P वयणलीलावणोवणा, P om. भणियं. 6) P जं आण०, J०भमुट्ठि०, J पयणुक्खेवं P निक्खे०, J दुआर०. 7) JP उअस०, P अजउत्त. 8) J स्थलोभयसमण्ड०. 9) P गुरुय, P दियस. 10) P विससमाण, P वन्नेणं. 11) P विय for इव, P वइओ तो त्ति, P om. य. 12) P रायणो वि, J आसणट्ठि आइ०, J रिया दीहं दा०. 13) J भुअदण्ड, J करेणं, J सम्मा० P समा. 14) P देवि, Jom. कय, P व for य, P उपविट्ठो. 15) P या for य, P om. घर, P भरिउव्व०, J णिसंद. 16) P णेण निद्ध०, P पम्हलं, P नयणजुयलेणं. 17) P सविणय पणउत्ति०. 18) P has जुयल twice. 20) P एसेण, P चेव दियहे. 21) P सहसु०, P फुट्टमाण. 22) J संवाह, P कड्ढमाणदिसी०.