________________
(२५)
२३
1 बिंदु-प्पवाहाणुसारेणावलोइयं से वयणयं जाव पेच्छइ जल-तरंग-पव्वालियं
पिव सयवत्तयं । तओ 'अहो, बालस्स किं पि गरुयं दुक्खं' ति भणमाणस्स 3 राइणो वि बाह-जलोल्लियं णयण-जुवलयं । पयइ-करुण-हिययाए देवीओ वि __ पलोट्टो बाह-पसरो । मंतियणस्स वि णिवडिओ अंसु-वाओ । तओ राइणा 5 भणियं । ‘पुत्त कुमार, मा अद्धिई कुणसु' त्ति भणमाणेण णियय-पट्टसु-अंतेण
पमज्जियं से वयण-कमलयं । तओ परियणोवणीय-जलेण य पक्खालियाई 7 णयणाई कुमारस्स अत्तणो देवीय मंतियणेणं ति ।
(२५) भणियं च राइणा ‘भो भो सुर-गुरु-प्पमुहा मंतिणो, भणह, किं 9 कुमारेण मह उच्छंग-गएण रुण्ण'ति । तओ एक्केण भणियं 'देव, किमेत्थ
जाणियव्वं । बालो खु एसो माया-पिइ-विउत्तो विसण्णो । ता इमिणा दुक्खेण 11 रुण्णं' ति । अण्णेण भणियं 'देव, तुमं पेच्छिऊण णियए जणणि-जणए संभरियं
ति इमिणा दुक्खेण रुण्णं'ति । अण्णेण भणियं देव, तहा जं आणियं ति, कत्थ 13 राया देवी य कं वा अवत्थंतरमणुभवंति, इमिणा दुक्खेण रुण्णं' ति । राइणा
भणियं 'किमेत्थ वियारेण, इमं चेव पुच्छामो' । भणिओ य राइणा ‘पुत्त 15 महिंदकुमार, साहह महं कीस एयं तए रुण्णय' ति । तओ ईसि-ललिय-महुर___ गंभीरक्खरं भणियं कुमारेण । 'पेच्छह, विहि-परिणामस्स जं तारिसस्स वि 17 तायस्स हरि-पुरंदर-विक्कमस्स एयस्स एरिसे समए अहं सत्तुयणस्स उच्छंग
गओ सोयणिज्जो जाओ त्ति । ता इमिणा मह मण्णुणा ण मे तीरइ बाह-पसरो 19 रुभिऊण' ति । तओ राइणा विम्हयाबद्ध-रस-पसर-खिप्पमाण-हियएण
भणियं । 'अहो, बालस्स अहिमाणो, अहो सावटुंभत्तणं, अहो वयण21 विण्णासो, अहो फुडक्खरालावत्तणं, अहो कज्जाकज्ज-वियारण ति । सव्वहा
विम्हावणीयं एयं, जं इमाए वि अवत्थाए एरिसो बुद्धि-वित्थरो वयण-विण्णासो ___1) P पवाहा०, P लोवियं, P वयणं, P तरलजलरंपव्वा. 2) J तओ बालस्स अहो किं. 3) P जुयलयं, P पइ for पयइ, P देविय. 4) P पलोट्ठिओ वाहु, P निवाओ for वाओ, P ततो. 5) P अद्धियं, P अलुतेण. 6) P om. य. 7) P नयणीइ. 8) P पमुहा. 9) Jom. मह, J वि भणिअं. 10) J पितिवि०. 11) P भरिए त्ति. 12) J त्ति ता इमिणा, P तहा तंमि समए ण याणीयइ कत्थ. 13) J देवी वा कं P देवी य वा, P अवत्थंतरं अणुहवंति. 14) P पुच्छामि, P om. य, J ताय for पुत्त. 15) P साहमहं, Jom. महं, J एयन्तए, P रुव्वइ त्ति, P इसि, P महुयर. 16) P तारिसयस्स. 17) P om. एयस्स, P गणस्स उत्संग. 18) P मन्नुणा, P om. मे. 19) P भति for रुभि०, P रायणा वयणवि०, Jom. रस, P वस for पसर, J क्खिप्प०. 21) P विन्नासत्तणं, J•रालवत्तणं. 22) P वणीयमेयं, P इमाए व उवत्थारिए एरिसी बुद्धी.